SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ तपागच्छाधिष्ठायक १४. श्रीमाणिभद्रयक्षराजस्तुत्यष्टकम् ॥ 'भुजङ्गप्रयातम्' यदीयप्रभावान्नृणां भक्तिभाजां, फलन्ति ध्रुवं सर्वहृत्कामितानि । सदा तं स्तुवे यक्षराजं सुभक्त्या, तपागच्छसंरक्षकं माणिभद्रम् ॥१॥ मुधा भ्राम्यथेतस्ततः किं मनुष्याः ।, निजेष्टार्थसंसाधनार्थं पृथिव्याम् । श्रयध्वं लसद्भावभक्त्या श्रयध्वं, तपागच्छसंरक्षकं माणिभद्रम् ॥२॥ अवाप्यैव कार्याण्यशक्यानि यस्य, सहायं स्म सूरीश्वराः साधयन्ति । स्तवीमः सदा तं प्रभावासमानं, तपागच्छसंरक्षकं माणिभद्रम् ॥३॥ श्रीमाणिभद्रयक्षराजस्तुत्यष्टकम् 31
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy