SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ सिंह इव दुष्प्रध!, रविवत् प्रौढप्रतापशाली च । उदधिरिवाऽतिगभीरः, शशिवच्चालादकः सासीत् ॥९॥ सागरतीरे विचरन्, सम्यग् ह्युपदिश्य धीवरादिजनान् । विरमय्य हि हिंसातो, वरमकृत जीवदयाकृत्यम् ॥१०॥ मुनिसम्मेलनसमये, बुद्धिप्रागल्भ्यमस्य सन्दृश्य । सर्वेऽपि तत्रत्यजना, भृशमेव चमत्कृता जजुः ॥११॥ यद्ब्रह्मचर्यचर्या, दुरनुष्ठेयां विलोक्य सहसैव । वदनादद्भुतमद्भुत-मिति शब्दः सरति सर्वेषाम् ॥१२॥ भावनगरभूपालो, वलभीपुरभूपति-प्रमुख्याश्च । यद्वचसा प्रतिबुद्धाश्चक्रुहिंसादिपरिहारम् ॥१३॥ आनन्द-मालवीया-कविनानालालमुख्यबुधवाः । येन सह तत्त्वचर्चा, कृत्वा प्रीति परां प्रापुः ॥१४॥ तत्तत्कार्यविधात्री-संस्थाकार्याधिकारिणः श्राद्धाः । यन्मार्गदर्शनेना-ऽकुर्वन् सर्वाणि कार्याणि ॥१५॥ एकस्मिन्नपि जन्मनि, पूज्यैः कार्याणि यानि विहितानि । बहुमनुजैर्बहुजन्मसु, कर्तुं न हि तानि शक्यानि ॥१६॥ पूज्यश्रीनेमिगुरुर्भक्त्यैवं संस्तुतो मया परया । श्रीदेवसूरिगुरुराट्-शिष्यश्रीहेमचन्द्रेण ॥१७॥ (रचना - सं. २०५५) 28 विविध हैम रचना समुच्चय
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy