SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ २५. प्रकीर्णकोपदेशकश्लोकाः । जिना मोक्षमार्गं दिशन्तश्च सिद्धा-गुणौधैर्युताः सूरयो भासयन्तः । मतं चाहतं वाचका बोधयन्तः, श्रुतं शङ्कराः साधवः शं विदध्युः ॥१॥ प्राङ्नैकवर्य्यभव पुण्यबलेन लब्ध्वा, सम्पत्तिमत्र धनदेन समामनल्पाम् । दानं प्रमुक्त करमेव न चेद्धि दद्या रक्षिस्यतीह वद दुर्गतिपाततः कः ॥२॥ वपुस्तेऽस्तरोगं वयश्चापि नव्यं, धनं तेऽस्ति पार्श्वे सुपर्वाद्रितुल्यम् । वचो मिष्टमच्छं विनीतं कुटुम्बं, न धर्मे मतिश्चेत् तदा व्यर्थमेव ॥३॥ मनोवाञ्छितं किं तवास्तीह विज्ञ !, किमर्थं मुधा भ्राम्यसीतस्ततश्च । यदाऽऽप्यं हि तत् सन्निधौ तेऽस्ति सर्वं, ततस्तत्र कार्यो नितान्तं प्रयत्नः ॥४॥ रे रे जनाः ! शान्तहृदा विचार्य, यूयं कुरुध्वं करणीयमत्र । यतोऽल्पमायु र्बहवोऽन्तराया, बहूनि कार्याणि करस्थितानि ॥५॥ प्रात हि यद् दृष्टिपथावतीर्णं, सायं हि तत् कर्हिचिदीक्ष्यते न । तस्माद्रसारं परिहाय कार्य, सारं विधेयं विबुधेन कृत्यम् ॥६॥ 138 विविध हैम रचना समुच्चय
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy