SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ॥ ॐ ह्रीँ अहँ नमः ॥ ॥ श्री आदिनाथाय नमः ॥ ॥ श्री गौतमस्वामिने नमः ॥ ॥ नमो नमः श्री गुरु नेमिसूरये ॥ २६. श्री केसरिया - वीर-परम्पराप्रासाद-प्रतिष्ठाप्रशस्तिः श्रेयः श्रेणि तनुतात् सततं श्री मारुदेव - जिनचन्द्रः । नवनवति - पूर्वकृत्वः, समवसृतः सिद्धशैले यः ॥ १ ॥ अर्हत्पदकजयमलं, प्रणिपत्याभीप्सितार्थदानचणम् । श्री केसरियाचैत्य - प्रशस्तिरिह लिख्यतेऽल्पधिया ॥ २ ॥ देशे भारतसंज्ञे, पुण्यतमे नैकतीर्थपरिकलिते । भूवलयविश्रुतोऽसौ नाम्ना विषयोऽस्ति सौराष्ट्रः ॥३॥ , पूज्य श्री - पादलिप्तसूरीश्वर पादसेवनाभिरुचिः । साधितविद्यः श्राद्धो, नागार्जुननामको जज्ञे ॥४॥ गुरुनाम्नेदं नगरं, वासितवान् पादलिप्तसंज्ञं सः । जननिवहस्तं सम्प्रत्यभिधत्ते पालिताणेति ॥५॥ तत्पुरपरिसरवर्ती, शत्रुञ्जयशैलेशेखरो भाति । मुक्तिं यत्रानन्ता, जीवाः प्रतिकङ्करं प्राप्ताः ॥६॥ श्री केसरिया - वीर-परम्परा प्रासाद-प्रतिष्ठाप्रशस्तिः 139
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy