________________
६६
विवागसुयंसि [१६९तेणेव उवागच्छन्ति। तए णं से सीहसेणे राया एगूणपञ्चदेवीसयाणं एगूणगाणं पश्चण्डं माइसयाणं कूडागारसालं आवासं दलयइ ॥ १६९ ॥
तए णं से सीहसेणे राया कोडुम्बियपुरिसे सद्दावेइ, २ एवं वयासी-"गच्छह णं तुम्भे, देवाणुप्पिया, विउलं असणं ४ उवणेह, सुबहुं पुप्फवत्थगन्धमलालंकारं च कूडागारसालं साहरह य" । तए णं ते कोडुम्बियपुरिसा तहेव जाव साहरोन्ति । तए णं तासिं एगूणगाणं पञ्चण्हं देवीसयाणं एगूणपञ्चमाईसयाइं सव्वालंकारविभूसियाई करेन्ति, २ तं विउलं असणं ४ सुरं च ६ आसाएमाणाई गन्धव्वेहि य नाडएहि य उवगीयमाणाई २ विहरन्ति ॥ १७०॥ .
तए णं से सीहसेणे राया अद्धरत्तकालसमयंसि बहूहिं पुरिसे हिं सद्धि संपरिबुडे जेणेव कूडागारसाला तेणेव उवागच्छइ, २ कूडागारसालाए दुवाराई पिहेइ, २ कूडागारसालाए सवओ समन्ता अगणिकायं दलयइ । तए गं तासिं एगूणगाणं पञ्चण्हं देवीसयाणं एगूणगाइं पञ्च माईसयाई सीहरन्ना आलीवियाई समाणाई रोयमाणाई २ अत्ताणाई असरणाई कालथम्मुणा संजुत्ताई ॥१७१॥
तए णं से सीहसेणे राया एयकम्मे ४ सुबहुं पावकम्म समजिणित्ता चोत्तीसं वाससयाई परमाउयं पालइत्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं बावीससागरोवमट्ठिइएसु नेरइयत्ताए उववन्ने । से णं तओ अणन्तरं उव्वट्टित्ता इहेव रोहीडए नयरे दत्तस्स सत्थवाहस्स कण्हसिरीए भारियाए कुच्छिसि दारियत्ताए उववन्ने ॥१७२॥ .. तए णं सा कण्हसिरी नवण्हं मासाणं जाव दारियं पयाया