SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ६६ विवागसुयंसि [१६९तेणेव उवागच्छन्ति। तए णं से सीहसेणे राया एगूणपञ्चदेवीसयाणं एगूणगाणं पश्चण्डं माइसयाणं कूडागारसालं आवासं दलयइ ॥ १६९ ॥ तए णं से सीहसेणे राया कोडुम्बियपुरिसे सद्दावेइ, २ एवं वयासी-"गच्छह णं तुम्भे, देवाणुप्पिया, विउलं असणं ४ उवणेह, सुबहुं पुप्फवत्थगन्धमलालंकारं च कूडागारसालं साहरह य" । तए णं ते कोडुम्बियपुरिसा तहेव जाव साहरोन्ति । तए णं तासिं एगूणगाणं पञ्चण्हं देवीसयाणं एगूणपञ्चमाईसयाइं सव्वालंकारविभूसियाई करेन्ति, २ तं विउलं असणं ४ सुरं च ६ आसाएमाणाई गन्धव्वेहि य नाडएहि य उवगीयमाणाई २ विहरन्ति ॥ १७०॥ . तए णं से सीहसेणे राया अद्धरत्तकालसमयंसि बहूहिं पुरिसे हिं सद्धि संपरिबुडे जेणेव कूडागारसाला तेणेव उवागच्छइ, २ कूडागारसालाए दुवाराई पिहेइ, २ कूडागारसालाए सवओ समन्ता अगणिकायं दलयइ । तए गं तासिं एगूणगाणं पञ्चण्हं देवीसयाणं एगूणगाइं पञ्च माईसयाई सीहरन्ना आलीवियाई समाणाई रोयमाणाई २ अत्ताणाई असरणाई कालथम्मुणा संजुत्ताई ॥१७१॥ तए णं से सीहसेणे राया एयकम्मे ४ सुबहुं पावकम्म समजिणित्ता चोत्तीसं वाससयाई परमाउयं पालइत्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं बावीससागरोवमट्ठिइएसु नेरइयत्ताए उववन्ने । से णं तओ अणन्तरं उव्वट्टित्ता इहेव रोहीडए नयरे दत्तस्स सत्थवाहस्स कण्हसिरीए भारियाए कुच्छिसि दारियत्ताए उववन्ने ॥१७२॥ .. तए णं सा कण्हसिरी नवण्हं मासाणं जाव दारियं पयाया
SR No.022613
Book TitleVivag Suyam
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year1935
Total Pages198
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy