SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ १६८] देवदत्ता ६५ सीहसेणं रायं एवं वयासी-" एवं खलु, सामी, मम एगूण. पञ्चसवत्तसियाणं एगणपञ्चमाइसयाणं इमासे कहाए लद्धट्ठाणं समाणाणं...अन्नमन्ने सद्दावेन्ति, २ एवं वयासी-' एवं खलु सीहसेणे राया सामाए देवीए उवरि मुच्छिए अम्हं धूयाओ नो आढाइ...' जाव अन्तराणि य छिहाणि पडिजागरमाणीओ विहरन्ति । तं न नजइ...। भीया जाव झियामि" ॥ १६७॥ तए णं से सीहसणे सामं देवि एवं वयासी-“मा णं तुमं, देवाणुप्पिए, ओहय जाव झियाहि । अहं णं तहा जत्तिहामि जहा णं तव नत्थि कत्तो वि सरीरस्स आवाहे पवाहे वा भावस्सइ” त्ति कट्टु ताहिं इट्टाहिं ६ समासासेइ, रतओ पडिनिक्खमइ, २ कोडम्बियपुरिसे सहावेइ, २ एवं वयासी" गच्छह णं तुब्भे, देवाणुप्पिया,सुपट्ठस्स नयरस्स बहिया एगं महं कूडागारसालं करेह, अणेगक्खम्भसयसंनिविटुं पासादीयं ४ करेह, ममं एयमाणत्तियं पञ्चप्पिणह"। तए णं ते कोडुम्बियपुरिसा करयल जाव पडिसुणेन्ति, २ सुपइट्ठनयरस्स बहिया पञ्चत्थिमे दिसीविभाए एगं महं कूडागार. सालं जाव करेन्ति अणेगक्खम्भ° पासादीयं ४,जेणेव सीहसेणे राया तेणेव उवागच्छन्ति, २ तमाणत्तियं पञ्चपिणन्ति ॥१६८॥ तए णं से सीहसेणे राया अन्नया कयाइ एगूणगाणं पञ्चण्हं देवीसयाणं एगूणाई पञ्चमाइसयाई आमन्तेह। तए णं गं तासि एगणपञ्चदेवीसयाणं एगूणपञ्चमाइसयाई सीहसेणणं रना आमन्तियाई समाणाई सव्वालंकारविभूसियाई जहाविभवणं जेणेव सुपइढे नयरे, जेणेव सीहसेणे राया,
SR No.022613
Book TitleVivag Suyam
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year1935
Total Pages198
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy