________________
तन्दुलवैचारिकप्रकीर्णकम् [ ११ दुन्निसन्ना सुक्कप्पोग्गले अधिहिन्जा १ सुकप्पोग्गलसंसहे व से वत्थे अंतो जोणीए अणुपवेसेन्जा २ सयं व से सुक्कपोग्गले अणुपवेसेन्जा ३ परो व से सुक्कपोग्गले अणुपवेसेजा ४, सोओदगवियडेण वा से आयममाणीए सुक्कपोग्गले अणुपवेसेजा ५, इच्चेतेहिं पंच जाव धरेजा' दुविपयडी परिधानवर्जितेत्यर्थः, दुनिषण्णा पुरुषशुक्रपुद्गलान् कथञ्चित् पुरुषनिसृष्टान आसनस्थानधितिष्ठेत्-योन्याकपणेन सगृह्णीयात् १, तथा शुक्रपुद्गलसंसृष्टं 'से' तस्याः स्त्रिया वस्त्रमन्तः-मध्ये योनावनुप्रविशेद् , इह च वस्त्रमित्युपलक्षणं तथाविधमन्यदपि अनुप्रविशेदिति २, स्वयमिति पुत्रार्थिनीत्वाच्छीलरक्षकत्वाच 'से'त्ति सा शुक्रपुद्गलान योनावनुप्रवेशयेत् ३, परो वत्ति श्वश्रप्रभृतिकः पुत्रार्थमेव 'से' तस्या योनाविति ४, शीतोदकलक्षणं यद् विकटं पल्वलादिगतमित्यर्थः तेन वा 'से' तस्याः आचमन्त्याः पूर्वपतिता-उदकमध्यवर्तिनः शुक्रपुद्गलाः अनुप्रविशेयुरिति ५ ॥ ११ ॥
अथाध्वस्तध्वस्तयोनिकालमानं जीवसङ्ख्यापरिमाणं चाहबारस चेव मुहुत्ता उवरि विद्धंस गच्छई सा उ । जीवाणं परिसंखा लक्खपिहुत्तं च उक्कोसं ॥१२॥ पणपन्नाय परेणं जोणी पमिलायए महिलिया। पणसत्तरिइ परओ पाएण पुमं भवेऽबीओ ॥ १३ ॥