________________
तन्दुलगैचारिकप्रकोणकम् [ १४३ विलासा नेत्रविकारादयः ५।
"पुरि०' पुरुषान् , किंभूतान् ? अङ्ग स्वशरीरे पयोधरनितम्बजघनस्म कूपिकादिरूपे अनुरागो येषां ते अनुरागास्तानङ्गानुरागान् कुर्वन्तीत्यङ्गनाः ६ 'नाणा०' नानाविधेषु युद्धभण्डनसभामाटवीषु मुधार्णग्रहणशीतोष्णदुःखक्लेशादिषु पुरुपान लालयन्ति-विविधं कदर्थयन्तीति ललनाः, तत्र युद्धंमुष्टयादिना परस्परताडनं, भण्डनं-वाकलहः, सङ्ग्राम:कुन्तादिना महाजनसमचकलहः, अटवी-अरण्यं तत्र भ्रामणादिकारापणेन मुधा-निष्फलं ऋणं-उद्धारस्तवकारापणेन यद्वा सुधा-निष्फलं 'अण' मिति शब्दकरणगाल्यादिप्रदानं तेन गिण्हणन्ति कामातुरादिप्रकारेण पुरुषग्रहणं तेन शीतेन कोपाटोपात् माघमासादौ वस्त्रोदालनगृहबहिःकरणादिना उष्णेन-स्वकार्यकारापणेनातपादौ भ्रामयन्ति दुःखेनापत्यादिभरणादिपीडादर्शनेन क्लेशेन-रामाद्वियादियोगे सति परस्परकलहोत्पादनेन, आदिशब्दादन्यैरप्यनाचारसेवाद्यनर्थोत्पादनः पुरुषान् पीडयन्तीति ललनाः ७ 'पुरि०' पुरुषान् योगाः-वाहाः स्ववाकायोदयव्यापाराः हास्यकरणाङ्गविक्षेपादयः नियोगा:-आन्तराः स्वमनसि भवाः कामविकारादयस्तैोगनियोगः वशे-स्ववशे स्थापयन्ति-रक्षयन्तीति योषितः, यद्वा पुरुषान् योगनियोगैः-कार्मणवशीकरणादिप्रकारैः स्ववशे स्थापयन्तीति योषितः ८ 'पुरि०' पुरुषान् नानाविधैः