________________
१४२ ]
तन्दुलनैचारिकप्रकीर्णकम्
णानां स्त्रीणामधमाधमानां दासीकुरण्डादीनामनेकानि-विविधप्रकाराणि नामनिरुक्तानि-नामपदभञ्जनानि भवंति, 'पुरिसे' इत्यादि यावत् 'नारीउ'त्ति 'नारीभी'त्ति खण्डयति, कथम् ?-ना आ अरी इति, ना इति नानाविधैरुपायशतस हस्रः कामरागप्रतिबद्धान पुरुषान् वधबन्धनं प्रति आ इति-- आणयंति-प्रापयन्ति अरीति पुरुषाणां च नान्य ईदृशः अरि:शत्रः अस्तीति नायः, 'तंजह'त्ति तत्पूर्वोक्तं यथेतिदर्शयति'नारी' नारीणां समा न नराणामरयः सन्तीति नार्यः १ नानाविधैः कर्मभिः-कृषिवाणिज्यादिभिः शिल्पकादिभिश्चकुम्भकार १ लोहकार २ तन्तुवाय ३ चित्रकार ४ नापित ५ विज्ञानैः पुरुषान्मोहयन्तीति-मोहं प्रापयन्तीति धातूनामनेकार्थत्वात विडम्बयंतीत्यर्थः इति महिलाः, यद्वा नानाविधैः कर्मभिः-मैथुनसेवादिभिः शल्यादिभिश्च मस्तकादौ कबर्यादिविज्ञानैः पुरुषान-बाल नरान् मोहयन्तीति-आत्मसान्कुर्वन्तीति स्वस्वार्थ पूरणायेति महिलाः २ 'पुरि०' पुरुषान् मत्तान्उन्मत्तान मुक्तगुरुजनकजननीबान्धवभगिनीमित्रादिलजादीन कुर्वन्तीति प्रमदाः ३ महान्तं कलि-राटिं जनयन्ति-उत्पादयन्तीति महिलिकाः ४ 'पुरि०' पुरुषान् हावभावादिभिः मकारोऽलाक्षणिकः रमयन्ति-क्रीडयन्तीति रामाः, श्रीअरिष्टनेमिना सह गोविंदनितम्बिनीवत् , तत्र हावा:-कामविकाराः भावाः-भावसूचका अभिप्रायाः आदिशब्दात