SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ नंदिसुत्ते अंगपविट्ठसुए पण्हावागरणाई [सु० ९६णवमे अंगे, एंगे सुयक्खंधे, तिण्णि वग्गा, तिण्णि उद्देसणकाला, तिण्णि समुद्देसणकाला, संखेज्जाइं पयसहस्साइं पयग्गेणं, संखेजा अक्खरा, अणंता गमा, अणंता पजवा, परित्ता तसा, अणंता थावरा, सासय-कड-णिबद्ध-णिकाइया जिणपण्णता भावा आघविजंति पण्णविजंति परूविजंति दंसिर्जति णिदंसिर्जति ५ उवदंसिज्जति । से एवंआया, एवंणाया, एवंविण्णाया एवं चरण-करणपरूवाँ आघविजइ । से तं अणुत्तरोववाइयदसाओ ९ । ९६. से किं तं पण्हावागरणाई ? पण्हावागरणेसु णं अत्तरं पसिणसयं, अट्ठत्तरं अपसिणसयं, अट्टत्तरं पसिणापसिणसंयं, अण्णे वि विविधा दिव्वा विजातिसया नाग-सुवण्णेहि य सद्धिं दिव्वाँ संवाया आघविजंति । पण्हावागरणाणं १० परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेजा सिलोगा, संखेज्जाओ णिज्जुत्तीओ, संखेजाओ संगहणीओ, संखेजाओ पडिवत्तीओ। से णं अंगट्ठयाए दसमे अंगे, एगे सुयक्खंधे पणयालीसं अज्झयणा, पणयालीसं उद्देसणकाला, पणयालीसं समुद्देसणकाला, संखेज्जाई पदसहस्साइं पदग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पन्जवा, परित्ता तसा, अणंता थावरा, सासत-कड-णिबद्ध१५ णिकाइया जिणपण्णत्ता भावा आघविजंति पण्णविनंति परूविजंति दंसिज्जंति णिदंसिज्जति उवदंसिज्जति। से एवंआया, एवंणाया, एवंविण्णाया, एवं चरणकरणपरूवणा आघविजइ। से तं पण्हावागरणाई १०। - ९७. [१] से किं तं विवागसुतं ? विवागसुते णं सुकड-दुक्कडाणं कम्माणं फल-विवागा आघविजंति । तत्थ णं दस दुहविवागा, दस सुहविवागा। १. एगे सुयक्खंधे, दस अज्झयणा, तिणि वग्गा, दस उद्देसणकाला, दस समुद्देसणकाला, संखेज्जाइं पयसयसहस्साई पयग्गेणं पण्णत्ता, संखेज्जाणि अक्खराणि इति समवायाङ्गे । अत्राभयदेवपादाः- "इह अध्ययनसमूहो वर्गः, वर्गे दशाध्ययनानि, वर्गश्च युगपदेवोद्दिश्यते इत्यतस्त्रय एवोद्देशनकाला भवन्ति, एवमेव च नन्द्यामभिधीयन्ते, इह तु दृश्यन्ते दशेति, अत्राभिप्रायो न ज्ञायत इति ।" १२३-२ पत्रे ।। २. बणया ल० ॥३. विज्जति खं० सं० डे० ल. शु०॥ ४. सयं, तं जहा-अंगुट्टपसिणाई बाहुपसिणाई अदागपसिणाई, अण्णे वि जे. डे० ल. मो० मु०॥ ५. वि विचित्ता दिव्वा सर्वासु सूत्रप्रतिषु। हारि० वृत्तौ एष एव पाठो व्याख्यातोऽस्ति। मलयगिरिपादाः पुनः चूर्णिकारमनुसृताः सन्ति ॥ ६. दिव्वा इति सं० शु० एव वर्तते ॥ ७. दिव्वा संधाणा संधणंति इति चूपा०; दिव्याः सन्ध्वानाः सन्ध्वनन्ति इत्यर्थः ॥ ८. संखेजाओ संगहणीओ इति जे० मो० नास्ति ॥ ९. संखेजाओ पडिवत्तीओ खं० सं० ल. शु० समवायाङ्गे च नास्ति ॥१०. विजंति खं० सं० ड़े. ल. शु०॥ ११. विवागे आधविजइ जे० मो० मु०॥
SR No.022601
Book TitleNandisuttam
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages48
LanguageSanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy