SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ९५] नंदसुत्ते अंगपविट्ठसुए अणुत्तरोववाइयदसाओ य आघविज्जंति। अंतगडदेसासु णं परित्ता वायणा, संखेज्जा अणुयोगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ णिज्जुत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। से णं अंगट्टयाए अट्ठमे अंगे, ऐंगे सुयक्खंधे, अट्ठ वग्गा, अट्ठ उद्देसणकाला, अट्ठ समुद्देसणकाला, संखेज्जाइं पयसहस्साइं पदग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासत - कड- ५ णिबद्ध - णिकाइया जिणपण्णत्ता भावा आघविज्जंति पण्णविज्जंति परूविज्जंति दंसिज्जंति णिदंसिज्जंति उवदंसिज्जंति । से एवंआया, एवंणाया, एवंविण्णाया, एवं चरणकरणपरूर्वेणा आघविइ । से त्तं अंतगडदसाओ ८ । ३९ ९५. से किं तं अणुत्तरोववाइयदसाओ ? अणुत्तरोववाइयदसासु णं .अणुत्तरोववाइयाणं णगराई उज्जाणारं चेइयाइं वँणसंडाई समोसरणाई रायाणो १० अम्मा-पियरो धम्मकहाओ धम्मायरिया इहलोगं-परलोगिया रिद्धिविसेसा भोगपरिचागा पव्वज्जाओ परियागा सुतपरिग्गहा तवोवहाणाई पडिमाओ उवसग्गा संलेहणाओ भत्तपच्चक्खाणाइं पाओवगमणाई अणुत्तरोववाइयत्ते उववत्ती सुकुलपच्चायाईओ पुणबोहिलाभा अंतकिरियाओ य आघविज्जंति । अणुत्तरोववाइयदेंसासु णं परित्ता वयणा, संखेज्जा अणुयोगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ १५ णिज्जुत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ । से णं अंगट्टयाए १. दसाणं जे० सं० ॥ २. संखेज्जाओ संगहणीओ इति जे० मो० मु० नास्ति ॥ ३. संखेज्जाओ पडिवत्तीओ इति खं० सं० ल० शु० नास्ति ॥ ४. एगे सुयक्खंधे, दस अज्झयणा, सत्त वग्गा, दस उद्देसणकाला, दस समुद्देसणकाला, संखेज्जाई पद [सत ] सहस्साइं पयग्गेणं इति समवायाङ्गसूत्रे पाठः । अत्राभयदेवीया टीका “ नवरं 'दस अज्झयण' त्ति प्रथमवर्गापेक्षयैव घटन्ते, नन्द्यां तथैव व्याख्यातत्वात् । यच्चेह पठ्यते ' सत्त वग्ग' त्ति तत् प्रथमवर्गादन्यवर्गापेक्षया, यतोऽत्र सर्वेऽप्यष्ट वर्गाः, नन्द्यामपि तथापठितत्वात्। तद्वृत्तिश्चेयम् –' अट्ठ वग्ग' त्ति अत्र वर्गः समूहः, स चान्तकृतानामध्ययना वा' । सर्वाणि चैकवर्गगतानि युगपदुद्दिश्यन्ते ततो भणितं ' अट्ठ उद्देसणकाला ' इत्यादि । इह च दश उद्देशनकाला अभिधीयन्ते इति नास्याभिप्रायमवगच्छामः । तथा संख्यातानि पदशतसहस्राणि पदाग्रेणेति तानि च किल त्रयोविंशतिर्लक्षाणि चत्वारि च सहस्राणीति । १२१-२ पत्रे ॥ ५. वणया खं० ल० ॥ ६. विज्जंति खं० सं० डे० ल० शु० ॥ ७. वणसंडाई इति मो० मु० एव वर्त्तते ॥ ८. धम्मायरिया धम्मकहाओ मो० मु० ॥ ९. लोइय-परलोइया जे० मो० मु० ॥ १०. अणुत्तरोववत्ती सु० शु० । अणुत्तरोववाय त्ति सुखं० सं० ॥ ११. दसाणं सं० जे० मो० ॥ १२. वाइणा ल० ॥ १३. संखेज्जाभो णिज्जुत्तीओ इति ल० नास्ति ॥ १४. संखेज्जाओ संगहणीओ जे० मो० नास्ति ॥ १५. संखेज्जाओ पडिवत्तीओ खं० सं० ल० शु० नास्ति ॥
SR No.022601
Book TitleNandisuttam
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages48
LanguageSanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy