SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ९८] नंदिसुत्ते अंगपविट्ठसुए विवागसुए [२] से' किं तं दुहविवागा ? दुहविवागेसु णं दुहविवागाणं णगराई उज्जाणाई वणसंडाइं चेइयाइं समोसरणाइं रायाणो अम्मा-पियरो धम्मकहाओ धम्मायरिया इहलोइय-परलोइया 'रिद्धिविसेसा निरयगॅमणाई दुहपरंपराओ संसारभवपवंचा दुकुलपच्चायाईओ दुलहबोहियत्तं आपविजंति । से तं दुहविवागा। [३] से किं तं सुहविवागा ? सुहविवागेसु णं सुहविवागाणं णगराइं उज्जाणाई वणसंडाइं चेइयाइं समोसरणाइं रायाणो अम्मा-पियंरो धम्मकहाओ धम्मायरिया इहलोइअ-परलोइया रिद्धिविसेसा भोगपरिचागा पव्वजाओ परियागा सुतपरिग्गहा तवोवहाणाइं संलेहणाओ भत्तपञ्चक्खाणाइं पाओवगमणाई देवलोगगमणाइं सुहपरंपराओ सुकुलपञ्चायाईओ पुणबोहिलाभा अंतकिरियाओ य १० आघविज्जति । [से तं सुहविवागा।] [४] विवागसुते णं परित्ता वायणा, संखेज्जा अणुयोगदारा, संखेज्जा वेढा, संखेजा सिलोगा, संखेजाओ णिज्जुत्तीओ, संखेजाओ संगहणीओ, संखेजाओ पडिवत्तीओ। से णं अंगठ्ठयाए एक्कारसमे अंगे, दो सुयक्खंधा, वीसं अज्झयणा, वीसं उद्देसणकाला, वीसं समुद्देसणकाला, संखेजाइं पैदसहस्साइं १५ पदग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा. सासय-कडणिबद्ध-णिकाइया जिणपण्णत्ता भावा आघविज्जति पण्णविनंति परूविजंति दंसिर्जति णिदंसिर्जति उवदंसिर्जति । से एवंआया, एवंणाया, एवंविण्णाया, एवं चरण-करणपरूवणा आघविजइ। से तं विवागसुतं ११। २० ९८. से किं तं दिट्ठिवाए ? दिट्ठिवाए णं सव्वभावपरूवणा आघविजेंति। १. से किं तं दुहविवागा? इति खं० शु० नास्ति । समवायाङ्गे तु प्रश्नवाक्यं वर्तत एव ॥ २. धम्मायरिया धम्मकहाओ सं० जे० डे. ल. मो० मु० ॥ ३. इहलोग-परलोगिया सं०॥ ४. इड्ढिवि मो० मु०॥ ५. गमणं ख० ॥ ६. भवपबंधा सं० ल० समवायाङ्गे च ॥ ७. से तं दुहविवागा। से किं तं सुहविवागा? इति खं० शु० नास्ति, समवायाने तु वर्तते ॥ ८. °पियरो धम्मायरिया धम्मकहाओ खं० डे० ॥ ९. इहलोग-पारलोगिया इडिविसेसा जे० मो० मु०॥ १०. जा परि खं० ॥ ११. विवागसुयस्स णं जे० मो० मु०। विवागेसु गं शु० ॥ १२. पदसतसह समवायाङ्गे ॥ १३. विजंति खं० सं० डे० ल० शु०॥ १४. विजंति खं० सं० डे० ल० ॥
SR No.022601
Book TitleNandisuttam
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages48
LanguageSanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy