________________
मृच्छकटिके
चेट:-जाध गोणा, जाध । (क) । चन्दनकः-(दृष्ट्वा ।) अरे रे, पेक्ख पेक्ख । ओहारिओ पवहणो वच्चइ मज्झेण राअमग्गस्स । एदं दाव विआरह कस्स कहिं पवसिओ पवहणो त्ति ॥१२॥(ख)
वीरकः-(अवलोक्य ।) अरे पवहणवाहआ, मा दाव एवं पवहणं वाहेहि । कस्सकेरकं एवं पवहणम् । को वा इध आरूढो। कहिं वा वजइ । (ग).
चेट:-एशे क्खु पवहणे अजचालुदत्ताह केलके । इध अजआ वशन्तशेणा आलूढा पुप्फकरण्डअं जिण्णुजाणं कीलिहूं चालुदत्तश्श णीअदि । (घ)
(क) यातं गावौ, यातम् । (ख) अरे रे, पश्य पश्य ।
अपवारितं प्रवहणं व्रजति मध्येन राजमार्गस्य ।
एतत्तावद्विचारय कस्य कुत्र प्रोषितं प्रवहणमिति ॥ (ग) अरे प्रवहणवाहक, मा तावदेतत्प्रवहणं वाहय । कस्यैतत्प्रवहणम्। को वा इहारूढः । कुत्र वा व्रजति ।
(घ) एतत्खलु प्रवहणमार्यचारुदत्तस्य । इहार्या वसन्तसेनारूढा । पुष्पकरण्डकं जीर्णोद्यानं क्रीडितुं चारुदत्तस्य नीयते ।
वदनं तिलकोज्ज्वलं न वच(चव)नं शिखिकोकिलता(ना)दितम् । हरिणप्लुतसा. रस(शाववि)चित्रितं वि(रि)पुण(ग)ते मनसः मु(सु)खदं गुरौ ॥' [इति] षष्ठजीवफलम् । 'गच्छत्यध्वानं सप्तमे चाष्टमे व(च) हीनः स्त्रीपुत्रैः सूर्यजे दीन. चेष्टः । तद्वद्धर्मस्थे वैरकृ(हृद्रोगवत्या(बन्धै)ध(4)र्मोऽस्तु(प्यु)छिद्येत वैर्थ(श्व)देवी क्रियाभ्यः(यः)॥' इति नवमशनैश्चरफलम् ॥ भट चन्दनकेति संबोधनम् । अवहरइ इत्यादि । गाथा । अव(प)हरति कोऽपि त्वरितं चन्दनक शपे तव हृदयेन । यथा|दितदिनकरे गोपालदारकः खण्डितः ॥ ११ ॥ उहारिओ इत्यादि । गाथा । उद्घाटितं प्रवहणं व्रजति मध्येन राजमार्ग. स्य । एवं तावद्विचारयत कस्य कुत्र वा प्रवसितं प्रवहणमिति ॥ १२ ॥ यच्छ