SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽङ्कः । भण कस्स जम्मछट्टो जीवो णवमो तहेअ सूरसुओ । अन्ते चन्द्रण को सो गोवालदारअं हरइ ॥ १० ॥ (क) वीरकः - भड चन्दणआ, अवहरइ कोवि तुरिअं चन्दणअ सवामि तुज्ज हिअएण । जह अददिणअरे गोवालअदारओ खुडिदो ॥ ११ ॥ ( ख ) (क) अरे रे वीरक-विशल्य-भीमाङ्गद - दण्डकाल- दण्डशूरप्रमुखाः, आगच्छत विश्वस्तास्त्वरितं यतध्वं लघु कुरुत | लक्ष्मीर्येन न राज्ञः प्रभवति गोत्रान्तरं गन्तुम् ॥ अपि च । उद्यानेषु सभासु च मार्गे नगर्यामापणे घोषे । तं तमन्वेषयत त्वरितं शङ्का वा जायते यत्र ॥ रे रे वीरक किं किं दर्शयसि भणसि तावद्विश्रब्धम् । भित्त्वा च बन्धनकं कः स गोपालदारकं हरति ॥ कस्याष्टमो दिनकरः कस्य चतुर्थश्च वर्तते चन्द्रः । षष्ठश्च भार्गवग्रहो भूमिसुतः पञ्चमः कस्य ॥ भण कस्य जन्मषष्ठो जीवो नवमस्तथैव सूरसुतः । जीवति चन्दनके कः स गोपालदारकं हरति ॥ (ख) भट चन्दनक, अपहरति कोऽपि त्वरितं चन्दनक शपे तव हृदयेन । यथार्धोदित दिनकरे गोपालकदारकः खुटितः ॥ १६७ वप्रहो भूमिसुतः पञ्चमः कस्य ॥ ९ ॥ भण कस्य जन्मषष्ठो जीवो नवमस्तथैव सूरसुतः । जीवति चन्दनके कोऽसौ गोपालकं हरति ॥ १० ॥ ' रुक्त्रासौ चाटमस्थे भवन्ति (ति) सुवच ( द )ना अद्यापि चलिते ( न स्वापि वनिता ) ' इत्यष्टमरविफलम् । 'चतुर्थेऽविश्वासः शिशुलिन (खरिणि) भुजङ्गेन सदृश:' इति [चतुर्थ] चन्द्रफलम् । ' षष्टो भृगुः परिभव [स] रोगतापद : ' [इति षष्ठमार्गवफलम्]। ‘विष(रिपु)गदकोपभयानि पञ्चमे तनयकृताश्च शुचो महीसुते । क्षि(द्यु)तिरपि नाद्य (स्य) भवेच्चिरं (चिरं भवेत् ) स्थिरा शिरसि कपैरिव मालती कृता ॥' [इति पञ्चममङ्गलफलम् ] । 'जीवे जन्मन्यपश ( ग ) तधनी : (नधी :) स्थानभ्रंशो (भ्रटो) बहुकल होत : ' [ इति जन्मस्थगुरुफलम् ] । 'न सश्री (खी ) -
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy