SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽङ्कः । १६९ वीरकः - ( चन्दनमुपसृत्य |) एसो पवहणवाहओ भणादि - 'अज्जचालुदत्तस्स पवहणम् । वशन्तशेणा आलूढा । पुप्फकरण्डअं जिण्णुजाणं णीअदि' त्ति । (क) चन्दनकः – ता गच्छदु । (ख) वीरकः - अणवलोइदो ज्जेव । (ग) चन्दनकः – अध इं । (घ) वीरकः - कस्स पच्चएण । (ङ) चन्दनकः–अज्जचारुदत्तस्स । (च) वीरकः — को अज्जचारुदत्तो, का वा वसन्तसेणा, जेण अणवलोइदं वज्जइ । (छ) चन्दनक: – अरे, अज्जचारुदत्तं ण जाणासि, ण वा वसन्तसेणिअम् । जइ अज्जचारुदत्तं वसन्तसेणिअं वा ण जाणासि, ता अणे जोण्हास हिदं चन्दं पि तुमं ण जाणासि । को तं गुणारविन्दं सीलमिअङ्कं जणो ण जाणादि । आवण्णदुक्खमोक्खं चउसाअरसारअं रअणम् ॥ १३ ॥ (क) एष प्रवहणवाहको भणति --- ' आर्यचारुदत्तस्य प्रवहणम् । वसन्तसेनारूढा । पुष्पकरण्डकं जीर्णोद्यानं नीयते ' इति । (ख) तद्गच्छतु । (ग) अनवलोकित एव । (घ) अथ किम् । (ङ) कस्य प्रत्ययेन । (च) आर्यचारुदत्तस्य । (छ) क आर्यचारुदत्तः, का वा वसन्तसेना, येनानवलोकितं व्रजति । न्दसमिति यथाच्छन्दम् (?) । यथेष्टमित्यर्थः ॥ को तमित्यादि । गाथाद्वयम् । कस्तं गुणारविन्दं शीलमृगाङ्कं जनो न जानाति | आपन्नदुःखस्य मोक्षो यतस्तं मृ० १५
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy