SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः। . १२३ ... चेटी-एदु एदु अजो । इमं अट्टमं पोटुं पविसदु अजो । (क) विदूषकः-(प्रविश्यावलोक्य च ।) भोदि, को एसो पट्टपावारअपाउदो अधिअदरं अच्चन्भुदपुणरुत्तालंकारालंकिदो अङ्गभङ्गेहिं परिक्खलन्तो इदो तदो परिब्भमदि । (ख) चेटी–अज्ज, एसो अजआए भादा भोदि । (ग) विदूषकः-केत्तिरं तवचरणं कदुअ वसन्तसेणाए भादा भोदि । अधवा । . मा दाव जइ वि एसो उजलो सिणिद्धो अ सुअन्धो अ । तह वि मसाणवीधी एजादो विअ चम्पअरुक्खो अणहिगमणीओ लोअस्स ॥ २९ ॥ (अन्यतोऽवलोक्य ।) भोदि, एसा उण का फुल्लपावारअपाउदा उवा योध्यन्ते लावकाः । आलाप्यन्ते कपिञ्जलाः । प्रेष्यन्ते पञ्जरकपोताः । इतस्ततो विविधमणिचित्रित इवायं सहर्षे नृत्यन्रविकिरणसंतप्तं पक्षोत्क्षेपैर्विधुवतीव प्रासादं गृहमयूरः । इतः पिण्डीकृता इव चन्द्रपादाः पदगतिं शिक्षमाणानीव कामिनीनां पश्चात्परिभ्रमन्ति राजहंसमिथुनानि । एतेऽपरे वृद्धमहल्लका इव इतस्ततः संचरन्ति गृहसारसाः । आश्चर्य भो, प्रसारणं कृतं गणिकया नानापक्षिसमूहैः । यत्सत्यं खलु नन्दनवनमिव मे गणिकागृहं प्रतिभासते । आदिशतु भवती। (क) एत्वेत्वार्यः । इममष्टमं प्रकोष्ठं प्रविशत्वार्यः । (ख) भवति, क एष पट्टप्रावारकप्रावृतोऽधिकतरमत्यद्भुतपुनरुक्तालंकारालंकृतोऽङ्गभङ्गैः परिस्खलन्नितस्ततः परिभ्रमति । (ग) आर्य, एष आर्याया भ्राता भवति । नमिव मे गणिकाग्रहं प्रतिभाति ॥ [इहापि] अष्टमे प्रकोष्ठे भवति, क एष पप्रच्छदप्रावृतोऽधिकतरमत्यद्भुतपुनरुक्तालंकारालंकृतोऽङ्गभङ्गैः परिस्खलनितस्ततः परिभ्रमति ॥ मा दाव जइ वि इति । आर्या । विततायामिव अ
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy