________________
श्री महानिशीथ सूत्रम्
१५
मज्झोमज्झीय दो खंडा, फालिज्जामि तहेव य । अह पक्खिप्पामि दित्तग्गि, अहवा छिज्जे चई सिरं ।।१३०।। तोऽवीऽहं नियमवयभगं, सीलचारित्तखंडणं । मणसा वी एक्कजम्मकए, ण कुणं समणिकेवली ।।१३१।। त्रिकम् ।। खरुट्टसाणजाईसुं, सरागा हिंडिया अहं । विकम्मं पि समायरियं, अणंते भवभवंतरे ।।१३२-१३३॥ तमेव खरकम्ममहं, 'पव्वजापट्ठिया कुणं । घोरंधयारपायाला जेणं णो णीहरं पुणो ।।१३४।। बे दियहे माणुसं जम्मं, तं च बहुदुक्खभायणं । अणिच्चं खणविद्धंसी, बहुदंडं दोससंकरं ।।१३५।। तत्थावि इत्थी संजाया, सयलतेलोक्कनिंदिया । तहा वि पाविउं धम्मं, णिव्विग्घमणंतराइयं ।।१३६।। ताहं तं न विराहेमि, पावदोसेण केणई । सिंगाररागसविगारं, साहिलासं न चिट्ठिमो ।।१३७।। पसंताए वि दिट्ठीए, मोत्तुं धम्मोवएसगं । अन्नं पुरिसं न निज्झायं, नालवं समणिकेवली ।।१३८।। तं तारिसं महापावं, काउं अक्कहणीययं । तं सल्लमवि उप्पन्नं, जहदत्तालोयणसमणि केवली ।।१३९।। एमादि अणंतसमणीओ, दाउं सुद्धालोयणं निसल्ला । केवलं पप्प सिद्धाओ, अनादिकालेण गोयमा ! ।।१४०।। खंता-दंता-विमुत्ताओ, जिइंदिआओ सच्चभाणिरीओ ।
छक्कायसमारंभा, विरया तिविहेण उ ।।१४१॥ १. प्रव्रज्याप्रस्थितेति ।