SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ १४ J श्री महानिशीथ सूत्रम् - अध्य० १ वातं मोत्तूण नो अन्नो, निच्छ्यं मह तणुंच्छिवे । छक्कायसमारंभं न करेऽहं समणि केवली ॥१२०॥ पोग्गलकक्खोरुगुज्झंतं, णाहिजहणंतरे तहा । जणी विण दंसेमि, सुसंगुत्तंगोवंगा समणी य केवली ॥१२१॥ बहुभवंतरकोडीओ, घोरं गब्भपरंपरं । परियट्टंतीए सुलद्धं मे, णाणं चारित्तसंजुयं ॥ १२२॥ माणुसजम्मं ससंमत्तं, पावकम्मक्खयं करं । ता सव्वं भावसल्लं, आलोएमि खणे खणे || १२३॥ पायच्छित्तमणुट्ठामि, बीयं तं न समारंभं । जेणागच्छइ पच्छित्तं, वाया मणसा य कम्मुणा ।। १२४।। पुढविदगागणिवाऊहरियकायं तहेव य । बीयकायसमारंभं, बितिचउपंचिंदियाण य ॥१२५॥ मुसापि न भासेमि, 'ससरक्खंपि अदिन्नयं । नहिं सुमितेवि, ण पत्थं मणसा वि मेहुणं ||१२६|| परिग्गहं न काहामि, मुलुत्तर - गुणखलणं तहा । मयभयकसायदंडेसुं, गुत्तीसमितिंदिएसु य ॥१२७॥ तह अट्ठारससीलंगसहस्साहिट्ठिय-तणू । सज्झायज्झाणजोगेसुं, अभिरमं समणिकेवली || १२८ ।। तेलुक्करक्खणक्खंभधम्मतित्थंकरेण जं । तमहं लिंगं धरेमाणा, जइवि हु जंते निवीलिउं ॥ १२९ ॥ १. धूलिं रक्षां भूतिं वेति । २. 'सिमणंते' पाठान्तरमिति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy