SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम् गोयम ! समणीण णो संखा जाओ निक्कलुसनीसल्लविसुद्धसुनिम्मलवयणमाणसाओ अज्झप्पविसोही आलोइत्ताण सुपरिफुडं नीसंकं निखिलं ' निरवयवं नियदुच्चरियमाइयं सव्वंपि भावसल्लं अहारिहं तवोकम्मं पायच्छित्तमणुचरित्ताणं निद्धोयपावकम्ममललेवकलंकाओ उप्पन्नदिव्ववरकेवलणाणाओ महाणुभागाओ महायसाओ महासत्तसंपन्नाओ सुगहियनामधेयाओ अणंतुत्तमसोक्ख- मोक्खं पत्ताओ || ६ || कासिं च गोयमा ! नामे, पुन्नभागाण साहिमो । जासिमालोयमाणीणं, उप्पण्णं समणीण केवलं ||११२।। हाहाहा पावकम्माहं, पावा पावमती अहं । पाविट्ठाणंपि पावयरा, हाहाहा दुट्ठ चिंतिमो | | ११३॥ हाहाहा इत्थिभावं मे, ताविह्व जंमे उवट्ठियं । तहावी ण घोरवीरुग्गं, कट्टं तवसंजमं धरं ||११४ || अणतपावरासीओ संमिलियाओ जया भवे । तइया इत्थित्तणं लब्भेऽसुद्धं पावाण कम्माण | | ११५।। १३ एत्थ पिंडीभूताणं, समुदयं तणुत्तं । तह करेमि जह न पुणो, इत्थीऽहं होमि केवली ॥ ११६॥ युग्मम् ॥ दिट्ठिए वि न खंडामि, सीलं हं समणिकेवली ॥११७॥ हा हा मणेण मे किंपि, अट्टदुहट्टं चिंतियं तमालोइत्ता लहुं सुद्धि, गिण्हेऽहं समणिकेवली ||११८।। दण मज्झ लावण्णं, रुवं कंतिं दित्ति सिरिं । मा णरपयंगाहमा जंतु, खयमणसणसमणी य केवली ॥११९ ॥ १. 'निरावयवं ' पाठान्तरमिति । २. 'चरं' पाठान्तरमिति । ३. तणु ता पाठान्तरमिति । मा क्षयं यान्तु नरपतङ्गाऽधमा इति । ४.
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy