SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ यावद् अनासेविते नो स्थानं वा ३ चेतयेत् - कुर्यात् । अथ पुनरेवं जानीयात् - पुरुषान्तरकृते यावत् सेविते प्रतिलिख्य २ ततः संयत एव चेतयेत्। स भिक्षुर्वा तत्र यत् पुनः असंयतेन भिक्षुप्रतिज्ञया कटिते- कटैः संस्कृते वा उक्कंबिते - वंशादिकंबाभिरवबद्धे वा छन्ने वा लिप्ते वा घृष्टे वा मृष्टे वा सम्मृष्टे वा सम्प्रधूपिते वा तथाप्रकारे प्रतिश्रये अपुरुषान्तरकृते यावद् अनासेविते स्थानादिन कुर्यात्, पुरुषान्तरकृते आसेविते प्रतिलिख्य २ ततः चेतयेत् ।।६४।। किञ्च__से भिक्खू वा २ से जं पुण उवस्सयं जा. अस्संजए भिक्खुपडियाए खुडियाओ दुवारियाओमहल्लियाओ कुज्जा, जहा पिंटेसणाए जाव संथारगंसंथारिज्जा बहिया वा निन्नक्खुतहप्पगारेउवस्सए अपु. नोठाणं.३ अह पुणेवं पुरिसंतरकडेआसेविए.पहिलेहिता २ तओ संजयामेव जाव चेइज्जा। से भिक्खु वा २ से जं. अस्संजए भिक्खुपंडियाए उवगप्पसूयाणि कंवापि वा मूलाणि वा पत्ताणि वा पुष्पाणि वा फलाणि वा बीयाणि वा हरियाणि वा ठाणाओ ठाणं साहरइ बहिया वा निण्णक्खू त. अपु. नो ठाणं वा बेइज्जा, अह पुण. पुरिसंतरक चेहज्जा।से भिक्खू वा से जं. अस्संजए भिक्खूपडियाए पीठं वा फलगंवा निस्सेणिं वा उखलं वा ठाणाओ ठाणं साहरर पहिया वा निण्णक्खू तहप्पगारे उ. अपु. नो ठाणं वा चेइज्जा, अह पुण पुरिसं. चेइज्जा ।। सूत्र-६५।। सभिक्षुर्वा २ तत्र यत्पुनः प्रतिश्रयं जानीयात् - असंयतः भिक्षुप्रतिज्ञया क्षुल्लकद्वारं महाद्वार कुर्यात्, यथा पिण्डैषणायां यावत् संस्तारकं संस्तरेद बहिर्वा निस्सारयेत् तथाप्रकारे प्रतिश्रये अपुरुषान्तरकृते नो स्थानं ३ चेतयेत् - कुर्यात् । अथ पुनरेवं जानीयात्-पुरुषान्तरकृते आसेविते प्रतिलिख्य २ ततः संयत एव यावत् चेतयेत्। स भिक्षुर्वा यत्र यत् पुनर्जानीयात्, प्रतिश्रये असंयतो भिक्षुप्रतिज्ञया उदकप्रसूतानि कन्दानि वा मूलानि वा पत्राणि वा पुष्पाणि वा फलानि वा बीजानि वा हरितानि वा स्थानात्स्थानं संहरति बहिर्वा निस्सारयति तथाप्रकारेप्रतिश्रये अपुरुषान्तरकृतेअनासेविते नोस्थानं वा ३ चेतयेत्, अथपुनः पुरुषान्तरकृतंजानीयात्तर्हि चेतयेत्। स भिक्षुर्वा तत्र यत्पुनर्जानीयात प्रतिश्रये असंयतो भिक्षुप्रतिज्ञया पीठं वा फलकं वा निःश्रेणी वा उदूखलं वा स्थानात् स्थानं संहरति बहिर्वा निस्सारयति तथाप्रकारे प्रतिश्रये अपुरुषान्तरकृते नो स्थानं वा चेतयेत्, अथपुनः पुरुषान्तरकृते जानीयात्तदा तु स्थानं वा चेतयेत्। अत्र सूत्रद्वयेऽपि उत्तरगुणा अभिहिता एतद्दोषदुष्टापि वसतिः पुरुषान्तरस्वीकृतादिका कल्पते, मूलगुणदुष्टा तुपुरुषान्तरस्वीकृतापिन कल्पते, ते चामी मूलगुणदोषाः - "पट्टी वंसो दो धारणाउ चत्तारि मूलवेलीओ" एतैः पृष्ठवंशादिभिः साधुप्रतिज्ञया या वसतिः क्रियते सा मूलगुणदुष्टा। अचित्तनिस्सारणेऽपि त्रसादिविराधना स्यादिति भावः ।।६५।। किच से भिक्खू वा २ से जं. तंजहा-खंधंसि वा मंचंसि वा मालंसि वा पासा. हम्मित अन्नयरंसि वातहप्पगारंसि अंतलिक्खजायंसि, नन्नत्य आगाठाणागाठेहिं कारणेहिं ठाणं वा नो चेइज्जा। से आहच्च चेहए सिया नो तत्थ सीओवगवियत्रेण वा २ हत्थाणि वा आचारागसूत्रम् ४०
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy