SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयं शय्यैषणाख्यमध्ययनम् साम्प्रतं द्वितीयमारभ्यते, इहानन्तराध्ययने पिण्डग्रहणविधिरुक्तः, स च गृहीतः सन्नवश्यं प्रतिश्रये भोक्तव्य इत्यतस्तद्गतगुणदोषनिरूपणार्थं द्वितीयमध्ययनम्, अस्य च सूत्रमिदम् - सेभिक्खू वा २ अभिकंखिज्जा उवस्सयं एसित्तए अणुपविसित्ता गामं वा जाव यहाणि वा से जं पुण उवस्सयं जाणिज्जा सअंडं जाव ससंताणयं तहप्पगारे उवस्सए नो ठाणं वा सिज्जं वा निसीहियं वा चेइज्जा। से भिक्खू बा. २ से जं पुण उवस्सयं जाणिज्जा अप्पंडं जाव अप्पसंताणयं तहप्पगारे उबस्सए पडिलेहित्ता पमज्जित्ता तओ संजयामेव ठाणं वा ३ चेइज्जा से जं पुण उवस्सयं जाणिज्जा अस्सिं पडियाए एगं साहम्मियं समुद्दिस्स पाणाइं ४ समारब्भ समुद्दिस्स कीयं पामिच्वं अच्छिज्जं अणिसट्टं अभिहजं आहट्टु चेइए, तहप्पगारे उबस्सए पुरिसंतरकडे वा जाव अणासेविए वा नो ठाणं वा ३ चेइज्जा । एवं बहवे साहम्मिया एवं साहम्मिणिं बहवे साहम्मिणीओ ४ । से भिक्खू वा. २ से जं० पुण उ. जाज्जा अस्संजए भिक्खुपडियाए बहवे समणमाहणअतिहिकिविणवणीमए पगणिय २ समुद्दिस्स तं चैव भाणियव्वं । से भिक्खू वा. से जं. बहवे समण. समुद्दिस्स पाणाई ४ जाव चेएति, तहप्पगारे उवस्सए अपुरिसंतरकडे जाव अणासेविए नो ठाणं वा ३ चेइज्जा ३ । अह पुणेवं जाणिज्जा पुरिसंतरकडे जाव सेविए पडिलेहित्ता पमज्जित्ता तओ संजयामेव चेइज्जा | से भिक्खू बा。 से जं पुण. अस्संजए भिक्खूपडियाए कडिए वा उक्कंबिए वा छन्ने बा लित्ते वा घट्टे वा मट्टे वा संमट्टे वा संपधूमिए वा तहप्पगारे उबस्सए अपुरिसंतरकडे जाब अणासेविए नो ठाणं वा सेज्जं वा निसीहिं वा चेइज्जा । अह पुण एवं जाणिज्जा पुरिसंतरकडे जाव आसेविए पडिलेहित्ता पमज्जित्ता तओ बेइज्जा ।। सूत्र - ६४ ।। स भिक्षुर्वा २ यदि अभिकाङ्क्षेद् उपाश्रयम् एषितुं तदा अनुप्रविश्य ग्रामं वा यावद् राजधानीं वा, तत्र यत्पुनः प्रतिश्रयं जानीयात् साण्डं यावत् ससन्तानकं, तथाप्रकारे प्रतिश्रये नो स्थानंकायोत्सर्गं वा शय्यां-संस्तारकं वा निषीधिकां- स्वाध्यायभूमिं वा चेतयेत्-कुर्यात् । स भिक्षुर्वा तत्र यत्पुनः प्रतिश्रयं जानीयाद् अल्पाण्डं वा यावत् अल्पसन्तानकं तथाप्रकारे प्रतिश्रये प्रतिलिख्य प्रमृज्य ततः संयत एव स्थानं वा ३ चेतयेत् । स यत् पुनः प्रतिश्रयं जानीयात् एतत्प्रतिज्ञया - एतान् साधूनुद्दिश्य। एकं वा साधुं समुद्दिश्य प्राणिनः ४ समारभ्य समुद्दिश्य क्रीतं प्रामित्यं - उच्छिन्नं गृहीतम्। आच्छेद्यम् अनिसृष्टम् अभ्याहृतम् आहृत्य - क्रीतादिदोषदुष्टं प्रतिश्रयं चेतयति - साधवे ददाति तथाप्रकारे उपाश्रये पुरुषान्तरकृते वा यावद् अनासेविते वा नैव स्थानं वा ३ चेतयेत् - कुर्यात् । स भिक्षुर्वा तत्र यत्पुनः प्रतिश्रयं जानीयात् - बहून् श्रमणमाहनातिथिकृपणवनीपकान् प्रगण्य २ समुद्दिश्य तदेव पूर्ववद् भणितव्यम् । स भिक्षुर्वा तत्र यत् पुनर्जानीयात् - प्रतिश्रयं बहून् श्रमणान् समुद्दिश्य प्राणिनः ४ यावत् चेतयति, तथाप्रकारे प्रतिश्रये अपुरुषान्तरकृते - पुरुषान्तराऽस्वीकृते आचाराङ्गसूत्रम् ३९
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy