SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ पायाणि वा अच्छीणि वा दंताणि वा मुहं वा उच्छोलिज्ज वा पहोइज्ज बा, नो तत्थ ऊस पकरेज्जा, तंजहा-उच्चारं वा. पा. खे. सिं. वंतं वा पित्तं वा पूयं वा सोणियं वा अन्नयरं वा सरीरावयवं बा, केवली बूयाआयाणमेयं, से तत्थ ऊसढं पगरेमाणे पयलिज्ज वा पवजिज्ज वा, से तत्थ पयलमाणे वा पवडमाणे वा हत्थं वा जाव सीसं वा अन्नयरं वा कायंसि इंदियजायं लूसिज्ज वा पाणाणि वा ४ अभिहणिज्ज वा जाव बबरोविज्ज वा । अथ भिक्खूणं पुव्वोवइट्ठा ४ जं तहप्पगारे उबस्सए अंतलिक्खजाए नो ठाणं वा ३ चेइज्जा ।। सूत्र - ६६ ।। स भिक्षुर्वा २ तत्र यत् पुनर्जानीयात् एवंभूतं प्रतिश्रयं तद्यथा स्कन्धे वा मचे वा माले वा प्रासादे वा हर्म्ये वाऽन्यस्मिन् वा तथाप्रकारे अन्तरिक्षजाते अन्यत्र आगाढाऽनागाढकारणेभ्यः स्थानं वा नो चेतयेत् - कुर्यात् । अथ कदाचित् चेतितः - गृहीतः स्यात् तदा नैव तत्र शीतोदकविकटेन वा २ हस्तौ वा पादौ वा अक्षिणी वा दन्तान् वा मुखं वा उत्क्षालयेद् वा प्रधावयेद् वा - प्रक्षालयेद्वा नैव तत्र उत्सृष्टं प्रकुर्यात्, तद्यथा उच्चारं वा प्रश्रवणं वा श्लेष्म वा शिङ्खाणं वा वान्तं वा पित्तं वा पूयं वा शोणितं वा अन्यतरद्वा शरीरावयवं वा, केवली ब्रूयात् आदानमेतत् कर्मादानमेतत् स तत्र उत्सृष्टं प्रकुर्वाणः प्रचलेद्वा, प्रपतेद् वा स तत्र प्रचलन् वा प्रपतन् वा हस्तं वा यावत् शीर्षं वा अन्यतरद्वा काये इन्द्रियजातं लूषयेद् - विनाशयेद् वा प्राणिनः ४ अभिहन्यात् वा यावद् व्यपरोपयेद् वा, अथ भिक्षूणां पूर्वोपदिष्टं ४ प्रतिज्ञादिकं यत् तथाप्रकारे प्रतिश्रये अन्तरिक्षजाते नैव स्थानं वा ३ चेतयेत् ।।६६ ।। - - - - अपि च सेभिक्खू बा २ से जं. सइत्थियं सखुडुं सपसुभत्तपाणं तहप्पगारे सागारिए उवस्सए नो ठाणं वा ३ चेइज्जा । आयाणमेयं भिक्खुस्स गाहाबड्कुलेण सद्धिं संवसमाणस्स, अलस बा विसूइया बा छड्डी वा उब्वाहिज्जा अन्नयरे वा से दुक्खे रोगायंके समुप्पज्जिज्जा, अस्संजए कलुणबडियाए तं भिक्खुस्स गायं तिल्लेण वा घएण वा नवणीएण वा बसाए वा अब्भंगिज्ज बा मक्खिज्ज वा सिणाणेण वा कक्केण वा लुद्वेण वा वण्णेण वा चुण्णेण वा पउमेण वा आघंसिज्ज वा पघंसिज्ज बा उबलिज्ज बा उब्बट्टिज्ज वा सीओदगबियडेण वा उसिणोदगबियडेण वा उच्छोलिज्ज बा पक्खालिज्ज वा सिणाबिज्ज वा सिंचिज्ज बा वारुणा वा वारुपरिणामं कट्टु अगणिकायं उज्जालिज्ज बा पज्जालिज्ज बा उज्जालित २ कायं आयाविज्जा वा प., अह भिक्खूर्ण पुब्बोवइट्ठा. जं तहप्पगारे सागारिए उबस्सए नो ठाणं वा ३ चेइज्जा । ।सूत्र - ६७ ।। स भिक्षुर्वा २ तत्र यत् पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-यत्र सस्त्रीकं सक्षुल्लकं - सबालं यद्वा सक्षुद्रं-क्षुद्रैः सिंहश्वमार्जारादिभिर्यो वर्तते, सपशुभक्तपानं पशवश्च भक्तपाने च यदि वा पशूनां भक्तपाने तद्युक्तं, तथाप्रकारे सागारिके- गृहस्थाकुले उपाश्रये नैव स्थानं वा ३ चेतयेत् । यतस्तत्रामी दोषाः, तद्यथा- आदानमेतत् भिक्षोर्गृहपतिकुलेन सार्धं संवसतः । तत्र भोजनादिक्रिया आचाराङ्गसूत्रम्. - ४१
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy