SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ब्रूयाद् - आदानमेतत्, क्रोधं प्राप्तः क्रोधी - 'कोही' इति पाठो हस्तप्रतौ संगतश्च, समापद्येत मृषा वचनतया । तस्माद् यः क्रोधं परिजानाति स निर्ग्रन्थः, निर्ग्रन्थो न च क्रोधनः स्यादिति द्वितीया भावना ||२|| अथाऽपरा तृतीया भावना लोभं परिजानाति स निर्ग्रन्थः, न च लोभनकः स्याद्, केवली ब्रूयाद- लोभप्राप्तो लोभी समापद्येत मृषा वचनतया, लोभं परिजानाति स निर्ग्रन्थः, न च लोभनकः स्यादिति तृतीया भावना | | ३ || - अथाऽपरा चतुर्थी भावना भयं परिजानाति स निर्ग्रन्थः, न भयभीरुकः स्यात्, केवली ब्रूयाद् - भयप्राप्तो भीरुः समापद्येत मृषा वचनतया, भयं परिजानाति स निर्ग्रन्थः, न भयभीरुकः स्यादिति चतुर्थी भावना ||४|| अथापरा पञ्चमी भावना हास्यं परिजानाति स निर्ग्रन्थः, न च हासनकः स्यात्, केवली ब्रूयाद् - हास्यं प्राप्तो हासी समापद्येत मृषा वचनतया, हासं परिजानाति स निर्ग्रन्थः, न हासनकः स्यादिति पञ्चमी भावना ||५|| एतावता द्वितीयं महाव्रतं सम्यक् कायेन स्पर्शितं यावद् आज्ञया आराधितं भवतीति द्वितीयं भदन्त ! महाव्रतम् । अहावरं तच्चं भंते! महव्वयं पच्चक्खामि सव्वं अविन्नावाणं, से गामे वा नगरे वा रने वा अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं अविन्नं गिण्हिज्जा नेवन्नेहिं अविन्नं गिण्हाविज्जा अविन्नं अन्नं पि गिण्हंतं न समणुजाणिज्जा जावज्जीवाए जाब बोसिरामि, तस्सिमाओ पंच भावणाओ भवंति, तत्थिमा पढमा भावणा- - अणुवीर मिउग्गहं जाई से निग्गंथे, नो अणणुवीइमिउग्गहं जाई से निग्गंथे, केवली बूया., अणुवीsमिउग्गहं जाई निग्गंथे अविन्नं गिण्हेज्जा, अणुवीइमिउग्गहं जाई से निग्गंथे, नो अणुवीsमिउग्गहं जाइति पढमा भावणा (१) अहावरा दुच्चा भावणा - अणुन्नविय पाणभोयणभोई से निग्गंथे, नो अणणुन्नविअपाणभोयणभोई, केवली बूया., अणणुन्नवियपाणभोयणभोई से निग्गंथे अदिन्नं भुंजिज्जा, तम्हा अणुन्नविय पाणभोयणभोई से निग्गंथे, नो अणणुन्नविय पाणभोयणभोइत्ति दुच्चा भावणा (२) अहावरा तच्चा भावणा निग्गंथे णं उग्गहंसि उग्गहियंसि एतावताव उग्गहणसीलए सिया, केवली बूया. निग्गंथे णं उग्गहंसि अणुग्गहियंसि एतावताव अणुग्गहणसीले अविन्नं ओगिण्हिज्जा, निग्गंथे णं उग्गहं उग्गहियंसि एतावताव उग्गहणसीलएत्ति तच्चा भावणा (३) अहावरा चउत्था भावणा - निग्गंथे णं उग्गहियंसि अभिक्खणं २ उग्गहणसीलए सिया, केवली बूया-निग्गंथे णं उग्गहंसि उ अभिक्खणं २ अणुग्गहणसीले अदिन्नं गिण्हिज्जा, निग्गंथे उग्गहंसि उग्गहियंसि अभिक्खणं २ उग्गहणसीलएत्ति चउत्था भावणा (४) अहावरा पंचमा भावणाअणुवीर मिउग्गहजाई से निग्गंथे साहम्मिएसु, नो अणणुवीइ मिउग्गहजाई, केवली बूया., आचाराङ्गसूत्रम् - / १२७
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy