SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ अथाऽपरा पञ्चमी भावना - आलोकितपानभोजनभोजी- दृष्टपानभोजनभोजी, स निर्ग्रन्थः, नाऽनालोकितपानभोजनभोजी भवेद, यतः केवली ब्रूयात्-कर्मोपादानमेतत. तथाहि-अनालोकितपानभोजनभोजी स निर्ग्रन्थः प्राणिनो वा ४ अभिहन्याद् वा यावदपद्रावयेद्वा, तस्मादालोकितपानभोजनभोजी स निर्ग्रन्थः, न तु अनालोकितपानभोज़नभोजीति पञ्चमी भावना ||५|| एतावता महाव्रतं सम्यक् कायेन स्पर्शितं पालितं तीर्ण कीर्तितमवस्थितमाज्ञयाऽऽराधितं भवतीति प्रथमं भदन्त! महाव्रतं प्राणातिपाताद्विरमणम् ।। अहावरं दुच्चं महब्बयं पच्चक्खामि, सबं मुसावायं वहदोसं, से कोहा वा लोहा वा भयावा हासा वा नेव सयं मुसं भणिज्जा नेवनेणं मुसं भासाविज्जा अन्नपि मुसंभासंतन समणुमन्निज्जा तिविहं तिविहेणं मणसा क्यसा कायसा, तस्स भंते! पडिक्कमामिजाव बोसिरामि। तस्सिमाओ पंच भावणाओ भवंति, तत्थिमा पठमा भावणा - अणुवीइभासी से निग्गंथे, नो अणणुवीइभासी, केवलीवूया. अणणुवीइभासीसे निग्गंथेसमावज्जिज्ज मोसं वयणाए, अणुवीइभासी से निग्गंथेनो अणणुवीइभासित्ति पठमा भावणा १।। अहावरा बुच्चा भावणा- कोहं परियाणइ से निग्गंथे, न य कोहणे सिया, केवली बूया., कोहप्पत्ते कोहतं समावइज्जा मोसं वयणाए, कोहं परियाणइ से निग्गंथे, न य कोहणे सियत्ति दुच्चा भावणा (२) अहावरातच्चा भावणा - लोभंपरियाणा से निग्गंथे, नो अ लोभणए सिया, केवली बूया. लोभपते लोभी समावइज्जा मोसं वयणाए, लोभं परियाणइ से निग्गंथे, नोयलोभणएसियत्तितच्चा भावणा (३) अहावरा चउत्था भावणाभयं परिजाणइ से निग्गंथे, नो भयभीरुए सिया, केवलीवूया. भयपत्ते भीरू समावइज्जा मोसं वयणाए, भयं परिजाणइ से निग्गंथे, नो भयभीरुए सिया, चउत्था भावणा (४) अहावरा पंचमा भावणा-हासं परियाणइ से निग्गंथे, नोय हासणए सिया, केव. हासपत्ते हासी समावइज्जा मोसं वयणाए, हासे परियाणइ से निग्गंथे नो हासणए सियत्ति पंचमी भावणा (५) एतावता वोच्चे महत्वए सम्मं काएण फासिए जाव आणाए आराहिए यावि भवइ, दुच्चे भंते! महब्बए। अथाऽपरं द्वितीयं महाव्रतं प्रत्याख्यामि-सर्वं मृषावाद वाग्दोषम् । अथ क्रोधाद्वा लोभाद्वा भयाद्वा हासाद्वा नैव स्वयं मृषा भणामि, नैवाऽन्येन मृषा भाषयामि, अन्यमपि मृषा भाषमाणमपि न समनुजानामि त्रिविधं त्रिविधेन मनसा वचसा कायेन, तस्य - मृषावादस्य भदन्त! प्रतिक्राम्यामि यावद व्युत्सृजामि - मृषावादविरमणस्य द्वितीयमहाव्रतस्य, तस्येमाः पञ्च भावना भवन्ति, तत्रेयं प्रथमा भावना - अनुविचिन्त्यभाषी स निर्ग्रन्थः, नाऽननुविचिन्त्यभाषी, यतः केवली ब्रूयात्-कर्मोपादानमेतद्, यतः अननुविचिन्त्यभाषी स निर्ग्रन्थः समापद्येत मृषा वचनतया तस्माद् यो अनुविचिन्त्यभाषी स निर्ग्रन्थः, न तु अननुविचिन्त्यभाषीति प्रथमा भावना ।।१।। __ अथाऽपरा द्वितीया भावना-क्रोधं परिजानाति स निर्ग्रन्थः, न क्रोधनः स्याद यतः केवली आचारागसूत्रम् १२६
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy