SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ अणणुवीइ मिउग्गहजाई से निग्गंथे साहम्मिएसु अविन्नं उग्गिहिज्जा, अणवीइमिउग्गहजाई से निग्गंथे साहम्मिएस, नो अणणुवीइमिउग्गहजाती, इति पंचमा भावणा (५) एतावयाव तच्चे महब्बए सम्मं जाव आणाए आराहिए यावि भवइ, तच्चं भंते! महब्बयं । ____ अथाऽपरं तृतीयं भदन्त! महाव्रतं प्रत्याख्यामि सर्वमदत्तादानम्। अथ ग्रामे वा नगरे वाऽल्पं वा बहुं वाऽणुं वा स्थूलं वा चित्तवद्वाऽचित्तवद्वा नैव स्वयमदत्तं गृह्णामि, नैवाऽन्यैरदत्तं ग्राहयामि, अदत्तमन्यमपि गृह्णन्तं न समनुजानामि यावज्जीवतया यावद् व्युत्सृजामि। तस्येमाः पञ्च भावना भवन्ति। तत्रेयं प्रथमा भावना-अनुविचिन्त्य मितावग्रहंयाची स निर्ग्रन्थः । न त्वननुविचिन्त्य - अनुविचिन्त्य शुद्धोऽवग्रहो याचनीय इति, मितावग्रहंयाची स निर्ग्रन्थः । केवली ब्रूयाद् - अननुविचिन्त्य मितावग्रहंयाची निर्ग्रन्थः अदत्तं गृह्णाति तस्माद विचिन्त्य मिताग्रहयाची सनिर्ग्रन्थः । न त्वननुविचिन्त्य मितावग्रहंयाचीति प्रथमा भावना ।।१।। अथाऽपरा द्वितीया भावना-अनुज्ञाप्य पानभोजनभोजी स निर्ग्रन्थः । न त्वननुज्ञाप्य पानभोजनभोजी। केवली ब्रूयाद - अननुज्ञाप्य पानभोजनभोजी स निर्ग्रन्थः अदत्तं भुञ्जीत, तस्मादनुज्ञाप्य पानभोजनभोजी स निर्ग्रन्थः । न त्वननुज्ञाप्य पानभोजनभोजीति द्वितीया भावना ||२|| अथाऽपरा तृतीया भावना-निर्ग्रन्थः अवग्रहेऽवगृहीते - परिमित एवाऽवग्रहो ग्राह्य इति क्षेत्रप्रमाणेनैतावतैव ग्रहणशीलः स्यात्। केवली ब्रूयाद् निर्ग्रन्थः अवग्रहेऽनवगृहीत एतावतैवाऽनवग्रहणशीलः अदत्तमवगृह्णीयात्। तस्मान्निर्ग्रन्थः अवग्रहेऽवगृहीत एतावतैवाऽवग्रहणशीलः स्यादिति तृतीया भावना ।।३।। अथाऽपरा चतुर्थी भावना-निर्ग्रन्थः अवग्रहेऽवगृहीतेऽमुकप्रमाणेनाऽभीक्ष्णं २ - अनवरतमवग्रहपरिमाणं विधेयमिति, अवग्रहणशीलः स्यात्। केवली ब्रूयाद् - निर्ग्रन्थः अवग्रहेऽवगृहीतेऽ भीक्ष्णं २ अनवग्रहणशीलः अदत्तं गृह्णीयात् । तस्मानिर्ग्रन्थः अवग्रहेऽवगृहीतेऽभीक्ष्णं २ अवग्रहणशीलः स्यादिति चतुर्थी भावना ||४|| ___अथाऽपरा पञ्चमी भावना - अनुविचिन्त्य - मितमवग्रहं साधर्मिकसम्बन्धिनं गृह्णीयादिति, मितावग्रहयाची स निर्ग्रन्थः साधर्मिकाणाम् । न त्वननुविचिन्त्य मितावग्रहयाची साधर्मिकाणाम् । केवली ब्रूयाद-अननुविचिन्त्य मितावग्रहयाची स निर्ग्रन्थः साधर्मिकाणामदत्तं गृह्णीयात्। तस्मादनुविचिन्त्य मितावग्रहयाची स निर्ग्रन्थः साधर्मिकाणां स्यात्। न त्वननुविचिन्त्य मितावग्रहयाचीति पञ्चमी भावना ||५|| एतावतैव तृतीयं महाव्रतं सम्यग् यावदाज्ञयाऽऽराधितं भवतीति तृतीयं भदन्त! महाव्रतम्। अहावरं चउत्थं महब्वयं पच्चक्खामि सब्बं मेहणं, से विव्वं वा माणुस्सं वा तिरिक्खजोणियं वा नेवसयं मेहुणं गच्छेज्जातंचेवं अविनादाणवतब्बया भाणियबाजार वोसिरामि, तस्सिमाओपंच भावणाओ भवंति। तत्थिमा पठमा भावणा - नो निग्गंओ अभिक्खणं २ इत्थीणं कहं कहित्तए सिया, आचारागसूत्रम् १२८
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy