SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् वर्षा-निशाः सर्वजनाऽऽग्रहेण, व्यजीगमत् पोरपुरे सुखेन ॥२९८॥ वसन्ततिलका - पन्न्यासपूर्व-विजयोत्तर-भावनाम्नः, श्रीमद्गुरोः क्रम-युगाऽम्बुजसेवमानः । सद्धीर-कान्तिविजयाऽऽदि-मुनीन्द्रयुक्तो, व्यत्यैत्पयोद-दिवसानिह नायकोऽस्य ॥२९९॥ स्वागतावृत्तम् - संविहृत्य तत एष मुनीशो, भव्य-जीवजनता-प्रतिबोधम् । सन्ददान इह चागत आशु, राजपूर्व-नगरं रमणीयम् ॥३००॥ सर्व-सङ्घ-रचितैः कमनीयै रुत्सवै-रमित-पौरजनौघेः । प्राविशद्वरपुरं कृतशोभं, देशनामदित चारु-गिरा सः ॥३०१॥ तत्र संघ-विहिताऽऽग्रह-मित्वा, तस्थिवान् सुचिर-कालमनंहाः ।। अङ्क-राम (३९) मित-सूत्रमपाठीत्, शेमुषी-विषुलताऽऽदि-गुणाऽढ्यः ॥३०२॥ उपजातिः जैनाऽऽगम-ग्रन्थमियन्तमेष, सम्वाच्य तत्सार-मशेषमेव ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy