SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ पोपरपूरे गुरुणा कारितमुपधानम् । प्रावीवृतत्-सर्व-मनः-प्रसाद माष्टाहिकं चारु-महोत्सवं सः । अत्युज्ज्वलं नित्य-मनेकधा हि, प्रभावना-पूजन-गायनानि ॥२९३॥ शत्रुञ्जयो रैवतकोऽर्बुदाद्रिः, समेत-पूर्वं शिखरं तथेति । अष्टापदं चाऽऽर्हत-पञ्चतीर्थी, व्यरीरचत्कारुवरैरपूर्वाम् ॥२९४॥ आभ्यर्णिक-ग्राम-निवासिलोका, वैदेशिकाऽऽहूत-जनाश्च सर्वे । सहस्त्र-षट्क-प्रमिताः समागु दिक्षया तत्र महामहे हि ॥२९५॥ तेषां समभ्यागत-मानवानां, दिनाऽष्टकं भोजनदित्सया हि। न्ययुङ्क्त चैकामुरु-पाकशालां, तत्रत्य-संघः सकलो महीयान् ॥२९६॥ वीयाय मुद्रा अयुत-प्रमाणाः, __ महोत्सवे चारुतरे च तस्मिन् । निर्विघ्नमेतत्सकलं बभूव, श्रीमद्गुरूणां कृपया महत्या ॥२९७॥ इत्थं चरित्राऽधिपतिः सुविद्वान्, चतुः-शराङ्क-क्षिति (१९५४) विक्रमाऽब्दे ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy