SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ५३ चारित्रनेतुर्विशिष्टाभ्यासः। द्रागग्रहीत् क्षीर-निधिं प्रमथ्य, सुधां निलिम्पा इव तीक्ष्ण-बुद्धिः ॥३०३॥ वसन्ततिलका - पन्यास-भावविजयाऽऽनन-पूर्ण-चन्द्र निर्गच्छदच्छ-परिवाचना-सौध-धाराम् । वाचस्पतेर्वदनतः सकलाः सुविधा, दम्भोलि-पाणिरिव सोऽपि ललौ महात्मा ॥३०४॥ वैतालीयम् - हरगोविनदासमुख्यकाः, कतिथाः श्राद्धगणाः सुभावुकाः । शुश्रुवुश्च वाचनां मुदा, सर्वेषामपि शुद्धभावतः ॥३०५॥ इन्द्रवंशा - श्रोतार आसन् सुधियः सुमेधसः, श्रीमान् गुरुस्तत्सकलेभ्य उच्चकैः । प्रायच्छदेभ्यः प्रतिवासरं प्रभु स्तद्वाचनाः सप्त घटीनियम्य वै ॥३०६॥ पञ्चचामरम् - अयं चरित्रनायकः समग्र-पाणिनीय-कोष-काव्य-तर्क-नाटकं निमित्त-शास्त्रमुत्तमम् । प्रभाकरीय-कापिलं विशेष-योगशास्त्रकंस्वधीत्य भूरि नैपुणं समाप चैषु तीक्ष्ण-धीः ॥३०७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy