SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ २२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तेष्वार्हताः शश्वदहिंसनाऽऽत्म विशुद्ध-धर्मं ानुसत्रुरेते । कुमारपालो वनराज-चाव डाऽऽद्या महीन्द्राऽञ्चित-पादपीठाः ॥१४०॥ कुमारपालः कलिकाल-सर्व ज्ञ-हेमचन्द्राऽभिध-सूरिराजः । गिरा हमारीपटहं नरेन्द्रो, देशेषु चाऽष्टदशसंज्ञकेषु ॥१४१॥ अघोष्य तेष्वेष महाकृपालु निःशेष-जीवेष्वभय-प्रदानम् । कृत्वा स मारीत्यभिधामपीह, ___प्रासेधयत्केवल-शारिकासु ॥१४२॥ युग्मम् ॥ मालिनी - उदयन-विमलाऽऽद्या मन्त्रिणस्तादृशा हि, सतत-सुकृत-कृत्याऽऽराधनैक-प्रवृत्ताः । दिशि दिशि परिगीत-स्फार-सत्कीर्तिमालाः, इह हि समभवंस्ते जैनधर्मैक-रक्ताः ॥१४३॥ इन्द्रवज्रा - एतादृशे पट्टन-पत्तने हि, बिन्दु-द्वयाऽहैक-मिते (१९००) सुवर्षे श्रीमल्लिनाथ-प्रभु-पाटिकायां, श्रीरूपचन्द्राऽऽख्य-महेभ्यसूनोः ॥१४४॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy