SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ पट्टावली अनुवर्तते । अमुष्य शिष्येष्वखिलेषु मुख्यः, स्वीया-ऽन्यदीया-खिल-तन्त्र-विद्वान् । श्रीभावपूर्वो विजयो बभूवान्, पन्न्यासयुग् गौरव-पट्ट-संस्थः ॥१३४॥ महात्मनश्चाऽस्य जगद्धितेच्छोः, स्वाचारनिष्ठस्य महोपकर्तुः । अत्युज्ज्वलं जीवन-सच्चरित्रं चित्रीयते चाऽऽधुनिकाऽग्र्य-चित्ते ॥१३५॥ स गुर्जरे सप्त-शताऽब्दिकायां, श्रीमत्सुधी-शीलगुणाऽऽख्य-सूरेः । महामहिम्ना वनराज-चाव ___ डाऽऽख्यः प्रतापी पृथिवीसुजानिः ॥१३६॥ अवासयच्छीअणहिल्लपूर्व पुराऽभिधानं नगरं विशालम् । उद्यान-वापी-सरसी-सुकूप श्रियाऽभिरामं जनता-निवासम् ॥१३७॥ (युग्मम्) जुगोप कष्टं प्रतिपन्नमेन __माभीरक-श्रीअणहिल्लनामा । अतस्तदीयाभिधयैव लोके प्राचिख्यपत्तद्वनराजराजः ॥१३८॥ प्रख्यातिमत्पट्टन-राजधान्यां, राज्याऽऽसनेऽनेकनृपा बभूवुः । सोलङ्क-वंशोद्भव-चावडाऽऽख्य - सद्गोत्रजाता भुज-भूरि-शौर्याः ॥१३९॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy