SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ३८४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् शास्त्रज्ञ-सत्पाठक-सत्तपस्वी, शेश्रीयमाणोऽस्ति गुरोः क्रमाब्जम् ॥२०॥ वैतालीयम् - कमलमुनिर्वत्सरत्रयं, चारित्रं परिपाल्य नाकिनाम् । सहवासी भूतवान् सकः, संध्यायन् जिनपाद-पङ्कजम् ॥२१॥ गुणविजयो द्वयब्दिकाऽवधि, परिपाल्य संयमं महामनाः । देवलोकमध्यगादितो, ___ हृदये निधाय चाऽऽर्हतं पदम् ॥२२॥ उपजातिः - मुनिर्जयाख्यः सुतपांसि भूरि, कृत्वा विनिर्धूय समस्तपापम् । जीनोऽपि दीक्षामुपनीय काले, समाधिना द्यामुपयातवान् सः ॥२३॥ मुनिश्च विद्याविजयो जनोप देशैकरागी निपुणोऽस्ति तस्मिन् । महाविनीतः कुशलः क्रियायां, सत्साधुभक्तावधिकोत्सहिष्णुः ॥२४॥ इन्द्रवज्रा - पञ्चाऽब्दमात्रं परिपाल्य चारि त्रं भक्तिनामा सुमुनिर्विनीतः ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy