SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ३८५ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सम्यक् श्रुताऽभ्यासकृति-प्रसक्तः, संप्राप लोकान्तरमात्मचिन्तः ॥२५॥ मालिनी - शुभविजयमुनिस्तु स्वात्म-संध्यानकारी, सतत-तपसि लीनो वर्तते तीव्रबुद्धिः । बहुविनय-विवेकी शुद्ध-चारित्रशीलः, प्रथित-गुणगरिष्ठः सच्चरित्रः पवित्रः ॥२६॥ उपजातिः - देवेन्द्रसाधुः प्रभुबिम्बपूजा करापणे दक्षतरः सुशीलः । संपालिताऽब्दद्वय-संयमस्तु, जीवो मुनिः स्वर्गपुरीमियाय ॥२७॥ द्रुतविलम्बितम् - भुवननाममुनिर्बहुसद्गुणी, गुरुवराऽङ्घिसरोरुह-षट्पदः । सततसाधु-सुसेवनकारको, निरतिचारसुसंयम-पालकः ॥२८॥ उपगीति: - राजनगर-पुरजन्मा, चम्पकमुनिरतिनिर्मलशीलः । कुरुते विद्याऽभ्यासं, मेधावी विनयादिगुणौघः ॥२९॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy