SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ३८३ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सद्देशनाददन-दक्षिणतामुपेतः, सद्वादिजित्वर उदारयशाः सुशान्तः ॥१५॥(युग्मम्) पन्यास-मुक्तिविजयो बहुशास्त्रवेदी, मुक्तिस्त्रिया परिरिरंसुमना महात्मा । विश्वोपकारिवर-संस्कृतकोशकारी, विद्याऽनुरागमधिकं स हि बिभ्रदस्ति ॥१६॥ सत्पूज्य-राजविजयः परमोत्सहिष्णुः, सोढा परीषहततेरतितीक्ष्णबुद्धिः । सद्देशनाकरणपाटववानुदारः, सौशील्यवानभवदुज्ज्वलकीर्तिकारी ॥१७॥ पञ्चचामरम् - स चन्दनाऽभिधो मुनिढिवर्षमेव संयम, सुनिर्मलं कुशाग्रधीः प्रपाल्य सौव-सद्गुरोः । वशंवदः समुच्चकैर्भवन्नुदारमानसः, करालकाल-वश्यतामियाय शुद्धशीलवान् ॥१८॥ वसन्ततिलका - पन्न्यासभाक सुमतिमानुदयो गणी च, जैनागमाऽभ्यसन-तत्परतामुपेतः । व्याख्यानतः सकलसज्जन-चित्तमोदी, श्रीमान् महान् कविवरो गुरुसेवकोऽस्ति ॥१९॥ उपजातिः - गणीत्युपाधिर्मुनिसंपदाख्यः, पन्न्यास-इत्युच्चपदाऽङ्कितश्च ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy