SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ २० वसन्ततिलका इन्द्रवज्रा उपजाति: - आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् पन्यास-पद्मविजयः समतिष्ठताऽस्य, पट्टे कुशाग्र-मतिको गुणवद्-गरीयान् । ज्ञानासिना निहत - मानस - मोह-मायः, सद्बोधि-बीज-ददिताऽखिल - सज्जनानाम् ॥१२९॥ पन्यास-रूपविजयोऽखिल-शास्त्रचुञ्च र्जग्राह तस्य मतिमज्जनताऽग्रगण्यः । पट्टं समस्त धरणीतल-गीत- कीर्ति र्वादीन्द्र-मत्त - गज- कानन - चारि - सिंहः ॥१३०॥ आस्तैतदीय-गुरु- पट्ट उदार - कीर्तिः, श्रीमानमीविजय उज्ज्वल - दीप्ति-दीप्रः । पन्यास - मुख्य उपकार - रतः समेषां, कारुण्य-वारि-परिपूर्णतरस्तटाकः ॥१३१॥ पन्यास- सौभाग्य-विजिच्छरण्यः, पट्टं तदीयं समलञ्चकार । सैद्धान्तिकः शासन-पद्म-भानु स्त्यक्तः कषायैर्जित-वादिवृन्दः ॥१३२॥ श्रीरत्नपूर्वो विजयो विशेष तत्त्व-प्रवेत्ता जगति प्रसिद्धः । पन्यास - भागस्य विशेषपट्टं, समग्रहीदुज्ज्वल-शील - शाली ॥ १३३ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy