SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् वर्षामृतुं गमयितुं सह भूरिशिष्यैः, तत्पौर - मुख्यजनता - विपुलाऽऽग्रहेण ॥ १०५ ॥ उपजातिः तोटकं आसीच्च यस्तत्र महान् विरोधः, संघे समस्ते सुचिरात्तमेषः । उदच्छिदत्सूरिवरः स्वकीयसारोपदेशप्रखराऽसिनाऽऽशु ॥१०६॥ गीतिः कृष्णलाल इह सम्प- लालसुतः कारितवानतिभव्यम् । जिनमन्दिरमतितुङ्ग, धर्मशालां च महतीमतिरम्याम् ॥१०७॥ - - - मालिनी उपधानतपो बहुभिः सुजनैः, समचीकरताऽधिकभक्तिभरैः । द्रविणं विपुलं स हि वीत्य निजं, - वसु-वासर- चारुमहं कृतवान् ॥ १०८ ॥ नव-वसु-निधि-भूमीसम्मिते हायने रा ( १९८९)जनगर-वरपुर्यां लोहकारीय- वीथ्याम् । न्यवसदतिगरिष्ठोपाश्रये सूरिराज:, सह विपुलविनेयैः प्रावृषेण्याऽब्धिमासान् ॥१०९॥ उपजाति: ३७३ वियद्ग्रहाऽङ्केन्दुमिते च वर्षे (१९९० ), स मोहमय्यां पुरि तस्थिवांश्च ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy