________________
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् वर्षामृतुं गमयितुं सह भूरिशिष्यैः, तत्पौर - मुख्यजनता - विपुलाऽऽग्रहेण ॥ १०५ ॥
उपजातिः
तोटकं
आसीच्च यस्तत्र महान् विरोधः, संघे समस्ते सुचिरात्तमेषः । उदच्छिदत्सूरिवरः स्वकीयसारोपदेशप्रखराऽसिनाऽऽशु ॥१०६॥
गीतिः
कृष्णलाल इह सम्प- लालसुतः कारितवानतिभव्यम् । जिनमन्दिरमतितुङ्ग, धर्मशालां च महतीमतिरम्याम् ॥१०७॥
-
-
-
मालिनी
उपधानतपो बहुभिः सुजनैः, समचीकरताऽधिकभक्तिभरैः । द्रविणं विपुलं स हि वीत्य निजं,
-
वसु-वासर- चारुमहं कृतवान् ॥ १०८ ॥
नव-वसु-निधि-भूमीसम्मिते हायने रा ( १९८९)जनगर-वरपुर्यां लोहकारीय- वीथ्याम् ।
न्यवसदतिगरिष्ठोपाश्रये सूरिराज:,
सह विपुलविनेयैः प्रावृषेण्याऽब्धिमासान् ॥१०९॥
उपजाति:
३७३
वियद्ग्रहाऽङ्केन्दुमिते च वर्षे (१९९० ), स मोहमय्यां पुरि तस्थिवांश्च ।