SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३७४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीसंघ-बह्वाग्रहतश्चतुर्मा- . -- स्यामेष शास्त्रार्णव-पारदृश्वा ॥११०॥ गीतिः - राजनगरीय-वाडी-लालच्छगनलाल इहोपधानम् । कारयामास विधिना, महता महेन स बहुस्त्रीपुरुषैः ॥१११॥ रेमन्ताऽचलतीर्थो-द्धारार्थं यथाशक्ति वसुदानम् । अकृषत सकला इभ्या, आष्टाहिकमहामहं बहुचारुम् ॥११२॥ उपजातिः - मृगाङ्क-रन्ध्राऽङ्कमहीमिताऽब्दे (१९९१), सत्पादलिप्ते नगरे जनानाम् । अत्याग्रहाद्वार्षिकवासमेष, चरित्रनेता कृतवान् सुखेन ॥११३॥ अष्टाह्निकाऽनेकमहामहं हि, शान्त्यादिक-स्नात्रसमर्चनाऽऽदि । समस्त-साध्वीजनपाठशाला संस्थापनं चारुमहोपधानम् ॥११४॥ सीपोर-वासी सुकृती च वाडी लालो हठीसिंह उदारभावः । चकार सर्वं स्व-बहुव्ययेन, __शत्रुञ्जये पावन-तीर्थमध्ये ॥११५॥ (युग्मम्) द्वि-नन्द-नन्दैकमिते सुवर्षे (१९९२), श्रीविक्रमार्केण विनिर्मिते वै । आचार्यवर्या विजयादिनीति सूरीश्वराः शिष्यसमूहसार्धम् ॥११६॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy