SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३७२ वसन्त० आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् सुस्वामिवात्सल्यमजस्त्रपूजाप्रभावनाङ्गीरचनाऽऽदिकृत्यम् । प्रोत्साहिनस्ते भविका अकार्षुः, सुश्रावका: शासन- दीप्तिकाराः ॥१००॥ गणीत्युपाधिं मुनये महेन्द्र नाम्ने च पन्यासपदं ददानः । श्रीमङ्गलस्याऽथ मनोहरस्य, श्रीसम्पदश्चाऽत्र गणीत्युपाधिम् ॥१०१॥ रेमन्तजीर्णोद्धृतये च लोक सहस्त्रमुद्रा उपचित्य सर्वे । चरित्रनेतुर्विंशदोपदेशात्, प्रदत्तवन्तः शुभभाववन्तः ॥ १०२ ॥ कुम्भारियाजिद्बहु-जीर्णचैत्यो द्धाराय चाऽदादिह संघवर्यः । वादीन्द्र-मत्त - द्विरदाऽङ्कशस्य, सूरीश्वरस्याऽस्य महोपदेशात् ॥१०३॥ श्रीसुन्दराह्वविजयस्य जयस्य साधोः, सद्धी - शुभाऽऽख्य- विजयस्य ददौ च दीक्षाम् । देवेन्द्रनाम - विनयाऽह्नक- जीवनाम्ना मेतच्चरित्र - वरनायक- नीतिसूरिः ॥१०४॥ वस्वष्ट-नन्द-वसुधामित - विक्रमाब्दे (१९८८), सन्तस्थिवांश्च फलवद्धिपुरे महीयान् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy