SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ महात्मनः पंन्यासश्रीभावविजयस्य पट्टावली । इत्थं क्रियोद्धारकरस्य जिष्णोः, ___पन्न्यासभाजो मुनिपुङ्गवस्य । सत्यादिक-श्रीविजयाऽभिधस्य, पादाऽब्ज-सौरभ्य-विलुब्ध-भृङ्गः ॥१२४॥ वसन्ततिलका - कर्पूर-पूर्वविजयः श्रुत-पारदृश्वा, तत्पट्ट-मेरुशिखरे समुदैद्दिनेशः । पत्र्यासभृत्सुजन-मानस-पङ्कजाली प्रोल्लासकृत्कुजन-कौशिक-दृष्टिहारी ॥१२५॥ पट्टेऽस्य धीर-धिषणः करुणाऽम्बुराशिः, शीतांशुवद्रुचिर-तानव-कान्ति-कान्तः । पन्यासभागमित-सद्गुण-तोयराशिः, श्रीमान् क्षमाविजय उज्ज्वलकीर्तिरास्त ॥१२६॥ मालिनी - जिनविजय उदन्वान् सद्गुणानां महीयान्, गुणि-गण-गणनायामादिमः सच्चरित्रः । सकल-जन-नुताङ्घिः सर्वतन्त्र-स्वतन्त्रो, न्यसददमलपट्टे तस्य पत्र्यासमुख्यः ॥१२७॥ आर्या - श्रीमानुत्तमविजय-स्तत्पट्टे निषसाद सद्विपश्चित् । शासन-कमल-दिनेशो, धृत-पन्न्यास उदारचारित्रः ॥१२८॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy