SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ उमताग्रामे पंन्यासभावविजयनाम्ना गृहीता दीक्षा । मालिनी उपजाति: — प्रभव - विजयसूरिः सप्तदश्यां शताऽब्यामभवदखिल - जैनाऽऽचार्य - चूडामणिः सः । इन्द्रवंशा तप-गण-गगनेऽस्मिन् भास्करः प्रोदियाय, यमिह सकल - जैना मन्वते सार्वभौमम् ॥ ११४॥ तदाज्ञयाऽसावनुयोगपूर्वा ऽऽचार्याऽऽत्त-पन्यासपदः प्रविद्वान् श्रीसत्यपूर्वी विजयस्तदानीं क्रियां समुद्धर्त्तुमना बभूव ॥ ११५ ॥ वसन्ततिलका , कौलिङ्गिकाऽऽदि सहवासितयाऽन्यतो वा, सञ्जात-साधु-शिथिलाऽऽ - चरणाऽऽदि दोषान् । व्युच्छेत्तुमेव नियतीकृत - साधनं यत्, वित्त क्रियोद्धृतिमतुच्छधियस्तदेव ॥ ११६॥ आत्मोन्नतेः सुगम - वर्त्मनि सङ्गताना मक्षय्य - सौख्य-परिपित्सु - मुनिव्रजानाम् । स्वाचार - रत्न- परिहार- कर- प्रमादs - त्यन्त - प्रलोप- करणैकमना भवन् सः ॥११७॥ प्रस्थाय धीमानथ सत्वरं ततः, १७ सम्प्राप्य राणोदयपूर्वकं पुरम् । आराध्य तां शासनदेवतामरं, संतस्थुषीं तां पुरतः किलैक्षत ॥११८॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy