SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् अध्यात्मशक्तिं मतिवैपुलत्व-मुत्साहितां बाहुबलं ह्यमानम् । प्रादीदृशत्सर्वनिरोधकर्तृन्, चरित्रनाथो जगतीतलेऽस्मिन् ॥१०८॥ कौटुम्बिकाऽहेय-विशेष-मोह-मायाऽऽदिकं पैत्रिकसम्पदश्च । तृणाय मत्वा परिहाय चैष, चारित्रलक्ष्मी भजते स्वशक्त्या ॥१०९॥ भुजङ्गप्रयातम् - चतुर्मास-पूर्ती ततः संविहृत्यो मताग्राममागान्मुनिः सोऽतिहष्टः ।। स्थितस्तत्र पुर्यां मुनीन्द्रः सुविद्वान्, विजित्कान्तिनामा महाशान्तचेताः ॥११०॥ अदात्सोऽस्य नाम्ना विजित्पश्चिमस्य, ___ बहु-श्रीक-पंन्यास-भावाऽभिधस्य । प्रवादि-द्विपेन्द्रव्रजाऽखर्व-गर्वं, विहन्तुं मृगेन्द्रोपमत्वं गतस्य ॥१११॥ वियद्बाण-रन्धैकमाने हि वर्षे (१९५०), रवावूर्ज-कृष्णे तिथौ वैश्वदेवे । बलिष्ठे सुलग्ने भवस्तोमहर्जी, परामाहती शास्त्ररीत्या सुदीक्षाम् ॥११२॥ युग्मम्॥ उपजाति: - प्रसङ्गतोऽत्र प्रथिताऽनुयोगा-ऽऽचार्यस्य पन्न्यास-विभूषितस्य । श्रीमद्विजिद्भाव-समाख्यकस्य, पट्टावली तां परिचाययामि ॥११३॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy