SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ पांजरापोरोपाश्रये गमनम् । साकं सुशिष्यैः सकलैः सुविज्ञैस्थितिप्रमाणानि च वासराणि । सन्तस्थिवांस्तत्र सुखेन धीमा ततः समागाच्छुभवासरेऽसौ, खेटाऽऽनुकूल्ये बलवत्सुलग्ने । तत्पाँजरापोल उपाश्रये हि, चारूत्सवैः संघकृतैरपूर्वैः ॥९७७॥ वर्षादिनानि व्यपनेतुमिच्छो ञ्छ्रीमान् प्रविद्वानतुल-प्रभावान् ॥९७६॥ ( युग्मम् ) अमोघ - शुद्धौषधमर्पयित्वा, वसन्ततिलका - / भिषग्वरः श्रीयमुनाऽदिदासः । प्रारब्ध तस्मिन् सुकृताऽङ्गसूत्रं, परम्पवित्रं जनताऽऽग्रहेण । संश्रोतुमेतज्जनता च नित्यं श्रीमद्गुरोः स्वास्थ्यमचर्करीच्च ॥ ९७८ ॥ प्रमाणमुक्ता समुपस्थिताऽऽसीत् ॥९७९॥ १७७ पन्यास - दानविजयो मतिमान् सुविद्वान्, पन्यास - हर्षविजयो गुणवांश्च शान्तिः । सद्बुद्धि - वीरविजयः परमार्थभुच्छ्री मुक्तिर्मुनिः सविजयः सुतपाश्च राजः ॥ ९८०॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy