SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १७८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् मालिनी - तिलकविजयसाधुः सद्विनीतश्च मान, उदयविजय-कल्याणौ विपश्चिद्विनीतौ । इह हि जलदकाले पार्श्व आसन् किलैते, चरण-कमल-भृङ्गाः सद्गुरूणां तपिष्ठाः ॥९८१॥ (युग्मम्) पर्वृषणे पर्वणि देवसापा टकस्थितोपाश्रयमेतुमेषः । पन्न्यासमुख्यं मुनि-दाननामा____नं प्राहिणोच्छीमुनिराजवर्यः ॥९८२॥ विद्यालयोपाश्रय एतकं श्री मद्धर्ष-पन्न्यासमुदार-बुद्धिम् । प्रैषीद्गुरुस्तत्र हि वाचनाय, __ श्रीकल्पसूत्रस्य सुपावनस्य ॥९८३॥ द्रुतविलम्बितम् - पगथियेतिसमाह्व उपाश्रये, ह्युदयनाममुनिः प्रहितोऽमुना । सुगुरुणा जनता-बहुलाऽऽग्रहै र्वसुदिनानि सुवाचनहेतवे ॥९८४॥ इन्द्रवंशा - इत्थं हि सानन्दमनून-सूत्सवैः, सर्वत्र पर्युषण-पर्व सज्जनाः । आराधयामासुरुदार-बुद्धयः, - श्रीमद्गुरूणां कृपया विशेषया ॥९८५॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy