SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १७६ - आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् आसीत्तदा तत्र विराजमान; -... उपाश्रये श्रीमुनिराजवर्यः । पन्यास-शाली निरवद्यशीलः, श्रीधर्मनामा विजयोपयुक्तः ॥९७१॥ मालिनी - तदनु सदसि लोकाऽत्यन्त-सब्दोधदाता, कति-शत-नर-नारी-सम्भृतायां सुवाचा । अददत बहुरम्यं जीवनस्योपरिष्टात्, __परमहितकरं तद्धर्मसारोपदेशम् ॥९७२॥ जगति भवति जन्तोर्जीवनं येन धन्यं, हृदयमपि विशुद्धं बोभवीत्यत्र पुंसाम् । परमपदमियति प्रेत्य जीवो हि येन, तमनिशमिह सर्वे धर्ममेकं भजध्वम् ॥९७३॥ द्विदिनमिह मुनीशस्तस्थिवान् भव्यजीवान्, जिन-कथित-वचोभिर्वेद( दय)न्नात्मतत्त्वम् । उपकृत-बहुजीवः शासनोद्दीप्तिकारी, हृदयकमलमेषा फुल्यन् भानुवद्धि ॥९७४॥ उपजातिः - विहृत्य तस्माज्जयसिंहनाम सच्छेष्ठिवर्यस्य सुवाटियाम् । सुरेश-सद्मोपम-चित्रशाले, सूपाश्रयेऽपूर्वमनोहरेऽसौ ॥९७५॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy