SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १५९ उदयपुरनिर्माणकारणम् । नैके च भूपाः खलु भारतीयाः, सिषेविरेऽकब्बरबादशाहम् । स्त्रीरत्नमस्मै समदुस्त्वयं तु, नाऽदात्सुतां नो तमशिश्रियच्च ॥८७८॥ चरित्रनेता निजभूरिशिष्यैः, सहैष तस्थाविह मासमेकम् । विलुम्पकानां महदेव तत्र, - प्राबल्यमुच्चैर्नगरे किलाऽस्ति ॥८७९॥ देशे ह्यमुष्मिन् खलु मेदपादे( टे), कुमारपालाऽऽदिनरेन्द्रवर्यैः । प्रायः प्रतिग्राममतीव रम्यं, वेविद्यते स्थापितचैत्यमुच्चैः ॥८८०॥ आकस्मिकोऽस्मिन्नगरे गरीयान्, ज्वरो बभूवान्मुनिचन्दनस्य । सुश्रावका नैक-गरिष्ठ-वैद्यान्, आनीय चक्रुर्विविधोपचारान् ॥८८१॥ आयुःक्षयत्वादिवसे द्वितीये, सद्ध्यान-लीनः परमेष्ठि-मन्त्रान् । स्मरन्नजस्त्रं परिहाय कायं, स्वर्ग-प्रवासी समभूदकाले ॥८८२॥ वसन्ततिलका - आसीदसौ चरितनायकशिष्यरत्नं, सम्यक्-स्वकीय-परकीय-सुशास्त्र-पाठी ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy