SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १५४ मालिनी आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति: अभ्यर्थयामास ततः समस्तसंघो गुरुं तारकमद्वितीयम् । प्रावृष्यवस्थानमिहैव कर्तुं, प्रौढप्रतापं करुणानिधानम् ॥८५२ ॥ लाभस्य बाहुल्यमुदीक्ष्य तत्र, तदाग्रहं सादरमग्रहीत्सः । मध्ये चतुर्मासमसौ विशेष तत्त्वाऽवबोधं समजिग्रहत्तान् ॥८५३॥ तिलक-विजय-धीमच्चन्दनाऽऽख्योदयाऽऽख्याः, कुशमुखमति-कल्याणाऽभिधानः सुविद्वान् । प्रमुख - बहुविनेया गौरवाऽछ्रयब्ज-भृङ्गा, गुरुवचन - सुसेवा - तत्पराः पार्श्व आसन् ॥८५४॥ पञ्चासक-ग्रन्थमशेषतत्त्व वेत्ता सुवक्ता सदसद्विवेक्ता । व्याख्यातुमारब्ध समस्त - जैना:, संश्रोतुमुत्कास्तदुपेतवन्तः ॥८५५ ॥ अथैकदा संसदि सर्वलोक समक्षमाख्यद्गुरुराज एवम् । यत्सिद्धशैलोपरि राजकीयः, करो नियुक्तः प्रतिवत्सरीयः ॥८५६ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy