SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ शंखेश्वरादि तीर्थानि वन्दित्वा वलभीपूरे गमनम् । श्रीमन्तमेनं प्रथमं जिनेशं, इन्द्रवंशा उपजाति: - ददर्श भक्त्या परया नुनाव ॥८४६ ॥ प्रस्थाय तस्मात् स हि वल्लभीपुरं, सम्प्राप सर्वैः : सह शिष्यमण्डलैः । सन्तस्थिवांश्चाऽत्र कियत्स वासरं, श्रीसंघ - बह्वाग्रहतो मुनीश्वरः ॥८४७ ॥ पुराऽत्र देवर्द्धिगणी सुविद्वान्, क्षमेतिपूर्वक्षमणाऽऽख्यसूत्रम् । संवाच्य कल्पादिकसूत्रमेष, प्रारब्धवान् वाचयितुं सभायाम् ॥८४८॥ शारीरिकस्वास्थ्यचिकीरमुष्मिन्, भैषज्यहेतोः समयं कियन्तम् । समस्थिताऽयं चरितस्य नेता, स्वास्थ्ये च याते विजहार तस्मात् ॥८४९॥ उपाययौ वीरमगामनाम, पुरं महात्मा मुनिराज एषः । समस्त-सङ्घीयमहामहेन, प्राविक्षदेतन्नगराऽन्तरीड्यः ॥८५० ॥ धर्मोपदेशं परिषद्यनल्पं, द्राक्षाऽऽदिपाकोपमया गिराऽसौ । प्रदाय सर्वान् सुजनान् सुवक्ता, नितान्तमातीतृपदार्हतीयान् ॥८५१॥ १५३
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy