SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १४० परन्तु जीवो न हि नाशमेति, सदैकरूपोऽस्त्यजरोऽमरश्च । नाशस्तु देहस्य विजायतेऽतो, न शोचनीयः खलु इत्यादि वाक्यैर्हृदि धैर्यमाशु, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् सम्प्राप्य तच्छोकमसौ मुमोच | अज्ञा इवाऽत्यन्तमपेत-मोहा, कोऽपि विज्ञैः ॥७७७॥ विज्ञा न शोचन्ति चिरं कदापि ॥ ७७८ ॥ दिवं प्रयातस्य गुरोः प्रताप उपाश्रये तत्र लुवारपोले, पुष्पिताग्रा - नानो हि पन्न्यास - वरस्य हेतोः । श्रीराज - पूर्वे नगरे विशाले ॥७७९ ॥ आष्टाहिको पूर्व महामहो हि, प्रारम्भि सङ्घन गरिष्ठभावैः । अष्टोत्तर - स्नात्र - समर्चनाऽऽदि, / यथोक्तरीत्या समकारि तेन ॥७८०॥ ( युग्मम् ) समवसरणनिर्मितिं सुदृश्यामुपगतदर्शक- लोचनाभिरामाम् । अतिशय रमणीय- भूरि- चित्रा मकृत विशेष - महोत्सवे प्रशस्ये ॥७८१ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy