SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १३९ राधनपुराच्चरित्रनेतू राजनगरे गमनम् । आडम्बरेण महताऽखिल-तूर्यनादै __ लॊकं नयद्भिरखिलं बधिरत्वमुच्चैः । सीमन्तिनी-श्रवण-तर्पणकारि-गीतै रभ्यागतै-रभिमुखं जनतासहस्त्रैः ॥७७२॥ उपजातिः - कृत्वा प्रवेशं पुरि सर्वलोकैः,' स्त्रीभिश्च पुम्भिः परिवन्द्यमानः । लूवार-पोलीय उपाश्रयेऽसौ, ___ सन्तस्थिवान् साकमशेषशिष्यैः ॥७७३॥ (युग्मम्) वसन्ततिलका - श्रीमान् प्रतापिविजयोऽस्ति महारुजातः, पन्न्यास-भागनिशमत्र भवन्तमेकम् । ऊँझापुरे स्मरति तत्त्वरया त्वमेही त्याबुद्ध्य वैद्युतदलेन तदागतेन ॥७७४॥ तत्कालमेव विजहार च वीरमादे ामादसौ तमवलोकितुमुत्क-चेताः । तद्भोयणीनगरमागतवानिहाऽस्य, चक्रे स कालमिति वैद्युतपत्रमागात् ॥७७५॥ उपजातिः - अतः परावृत्य पुनः समागात्, स वीरमग्राम-मतिप्रशोचन् । हा हन्त ! कालो बलवत्तरोऽस्ति, कमप्यसौ मुञ्चति नैव काले ॥७७६॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy