SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ विसनगरजनान् धर्मोपदेशः, कारितं उपधानं च । १२५ वसन्ततिलका - स्वाऽऽचार-कर्म-जिन-भाषित-शुद्ध-जैन धर्मानजानत इमान् पुर-वासिलोकान् । शैथिल्यवद्यतिजनाऽधिकसङ्गदोषा( षान्), तानेष धर्मरसिकानकरोच्छ्रमेण ॥६९७॥ व्याख्यान-पद्म-मकरन्द-पराग-लुब्ध भृङ्गीभवत्सकल-जैन-तदन्यलोकाः । अत्युत्सुकाः प्रतिदिनं समये समेत्य, संश्रुत्य चैकमनसा बहुलाभमीयुः ॥६९८॥ चक्राण एष जनता-परमोपकर्ता, भूम्ना श्रमस्य शनकैः सकलांश्च पौरान् । धर्मेषु कर्मसु सदाचरणेषु लोकान्, सद्रागिणः कुयति-सङ्गतिमुज्झयित्वा ॥६९९॥ निर्दोष-संयम-दुराप-सुरत्न-भासा, प्रद्योतयञ्जगदिदं सकलं महात्मा । सम्प्रैदिधत्परममार्हत-धर्ममेष, ___ योगीश्वरश्चरितनायक आर्यवर्यः ॥७००॥ आर्यागीतिः - तत्रत्याः कतिमुख्याः, सह नवपद्याराधनेनोपधानम् । कारयितुं तप उग्रं, सद्गुरुमेनं प्रार्थयाञ्चक्रुरनघम् ॥७०१॥ गीतिः - नाथ ! इहाऽधिकलोकाः, समुशन्ति तदाराद्धं बहुभक्त्या । अत एव गुरो ! प्रसीद, पूरय सकल-मनोरथं तदवश्यम् ॥७०२॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy