________________
१२४
भुजङ्गप्रयातम्
मालिनी
जलद - निनद-जेत्रा तारनादेन विद्वान्,
परिषदि गुरुराजो देशनाममृताऽऽभाम् । श्रुति - युगल - सुपेया- माकृषन्तीं जनानां, सदय-हृदय-मंहोहारिणीं सन्ददानः ॥ ६९२ ॥
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
इहस्था गृहस्थाश्चतुर्मासहेतो
भृशं चाऽऽग्रहीषुर्गुरूनेतकांस्ते । मणीभाइनामा तथा गोकलाऽऽख्यो,
महेभ्या जनाऽग्र्याः सुधी- मूलचन्द्रः ॥६९३॥ गुरुश्चाऽप्यमीषां समेषां तदानी
मुरीकृत्य बह्वाग्रहं सादरं सः । पयोदर्तु वासं प्रभुर्निश्चिकाय,
—
पुरे तत्र रम्ये जगत्तापहारी ॥ ६९४ ॥
तिलक - विजय - नाम्ने साधवे ज्येष्ठ-शुक्ले, फण-धर-वरतिथ्यां वाजि-तर्काङ्क-भूम्याम् ( १९६७ )।
शरदि गुरु - सुदीक्षा - मेतकस्मै प्रदाय,
कृत सुमुनि-दानाऽन्तेसदन्तत्र पुर्याम् ॥ ६९५ ॥
घन इव जलधारां धर्म- पीयूष - वर्षां, कृतवति मुनिराजे नीति - पन्न्यासवर्ये । अधिसभमुपयाताऽपूर्वचारूपदेशाऽ
मृत - बहल - पिपासु- प्राणिसंख्या गरिष्ठा ॥ ६९६॥