SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १२४ भुजङ्गप्रयातम् मालिनी जलद - निनद-जेत्रा तारनादेन विद्वान्, परिषदि गुरुराजो देशनाममृताऽऽभाम् । श्रुति - युगल - सुपेया- माकृषन्तीं जनानां, सदय-हृदय-मंहोहारिणीं सन्ददानः ॥ ६९२ ॥ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् इहस्था गृहस्थाश्चतुर्मासहेतो भृशं चाऽऽग्रहीषुर्गुरूनेतकांस्ते । मणीभाइनामा तथा गोकलाऽऽख्यो, महेभ्या जनाऽग्र्याः सुधी- मूलचन्द्रः ॥६९३॥ गुरुश्चाऽप्यमीषां समेषां तदानी मुरीकृत्य बह्वाग्रहं सादरं सः । पयोदर्तु वासं प्रभुर्निश्चिकाय, — पुरे तत्र रम्ये जगत्तापहारी ॥ ६९४ ॥ तिलक - विजय - नाम्ने साधवे ज्येष्ठ-शुक्ले, फण-धर-वरतिथ्यां वाजि-तर्काङ्क-भूम्याम् ( १९६७ )। शरदि गुरु - सुदीक्षा - मेतकस्मै प्रदाय, कृत सुमुनि-दानाऽन्तेसदन्तत्र पुर्याम् ॥ ६९५ ॥ घन इव जलधारां धर्म- पीयूष - वर्षां, कृतवति मुनिराजे नीति - पन्न्यासवर्ये । अधिसभमुपयाताऽपूर्वचारूपदेशाऽ मृत - बहल - पिपासु- प्राणिसंख्या गरिष्ठा ॥ ६९६॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy